________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरुः।
[४८] कस्यचिन्मुग्धबुद्धेीरेका क्षीरशतंपलान् । प्रत्यहं प्रददौ जातूत्सवकृद्विच चार सः ॥ १ ॥ अवश्यं पयसो मेऽत्र बहुना भाव्यमञ्जसा । न दोमि मासं युगपत्तदा प्राप्स्ययिति स्थितः ॥२॥ उत्सवे त्वागतेऽसौ तां दोग्धुं यावदुपक्रमेत् । तावच्चासंस्तवात्तस्यास्तदल्पं समजायत ॥ ३ ॥ क्रुद्धो यावद्बलात्तस्याः दुग्धं लब्धं प्रचक्रमे । तावद्रक्तं तया दत्तमालोक्य किमिदं जनैः । पृष्टो वृत्तं तदाख्याय हासपात्रं बभूव सः ॥ ४ ॥ इत्थं न केवलं जन्म मूढानां हास्यसिद्धये । यावच्च परपीडायै यथा गौर्दुदुहे सृजम् ॥ ५ ॥ इति गोदोहिमूर्खाभिधं कुसुममष्टाचत्वारिंशम् ।
[४९] यद्यस्योचितमेतेन तत्र स्थेयं न जातुचित् । अनौचित्यापरं देयं तदनीय केवलम् ॥ १ ॥ प्राप्यापि दैवयोगेन महासत्वोचितं धनम् । न स्वसीमा बुधैर्हेया यथापत्सहसा पतेत् ॥ २ ॥ तथा च श्रूयतामत्र कथा स्वपरहर्षदा । ग्राम्यः कश्चित्खनन्भूमिं प्राप्यालंकरणं महत् ॥ ३॥ चौरानीतं राजगृहात्तत्र स्थापितमस्ति यत् । सोत्तानधीस्तदातैव स्वां भायाँ पर्यभूषयत् ॥ ४ ॥ बबन्ध मेखलां मूर्ध्नि हारं च जघनस्थले । [५१ अनूपुरौ कर्णयोस्तद्वत्करयोरपि हंसकौ ॥ ५ ॥
For Private and Personal Use Only