SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १३० www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मीतिकल्पतरुः । इसद्भिः ख्यापिते लोकैर्बुद्धा राजा न केवलम् ! संजहार धनं तस्य यच्च किंचिश्चितं शनैः । सर्व तद्धारयामास काराबद्धं चकार तम् ॥ ६॥ इति ग्राम्यमूर्खाभिधमेकोनपञ्चाश कुसुमम् । [ ५० ] विचित्रं विधिवैचित्र्यं धनं यद्दानभुक्तये । तद्रूहस्य बुधो येन स इहामुत्र खिद्यते ॥ १ ॥ किंवा मूढमतेश्चित्रं यदसौ राति नो धनम् । यः स्वयं नोपभुङक्ते तत्तस्य दानं खपुष्पवत् ॥ २ ॥ तथा च मूर्खः कोऽप्यासीदितः सत्कोशवानपि । न ददौ न च खादापि तथा तस्यौचिती यथा ॥ ३ ॥ एकदा जगदुश्चैवं मन्त्रिणस्तं हितैषिणः । दानं दहति देवेह दुर्गतिं पारलौकिकीम् ॥ ४ ॥ तद्देहि दानमायूंषि भङ्गुराणि घनानि च । तच्छ्रुत्वा स नृपोऽवादीद्दानं दास्याम्यहं तदा । दुर्गतिं प्राप्तमात्मानं मृतो द्रक्ष्याम्यहं यदा ॥ ५ ॥ ततश्चान्तर्हन्तस्ते तूष्णीमासत मंत्रिणः । एवं नोज्झति मूढोऽर्थान्यावदर्थे स नोज्यते ।। ६ ।। इति धनमूर्खकुसुमं पश्चाशम् | [ ५१ ] अन्यच्च श्रूयतां द्रव्यमूर्खो योऽसौ प्रतारितः । जीवन्नैव निजैरर्थमूर्खख्यामाप यो भुवि ॥ १ ॥ For Private and Personal Use Only
SR No.020510
Book TitleNiti Kalptaru
Original Sutra AuthorN/A
AuthorV P Mahajan
PublisherBhandarkar Oriental Research Institute
Publication Year1956
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy