SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नीतिकल्पतरुः। अभूत्पर्वतदेशीयो राजा दैवात्प्रतापपान् । येनेयं पृथिवी सर्वा पूरिताभूद्वसुंधरा ॥२॥ स कापण्यधृतास्थानो मुमुदे केवलं हृदि ।। कोशागारकृतैस्तैस्तैर्द्रव्यराशिभिरुद्यतः ॥ ३ ॥ रात्रिन्दिनं च तच्चिन्तातुरः कथमयं मम । न कोशो भरितोऽस्तीति धिङ्मामिति विचिन्तयन् ॥ ४ ॥ महाकष्टेन दत्ते स्म भूति भृत्यजनाय सः । प्राणसंधारणार्थ च बुभुजे न तु भोगभुक् ॥ ५॥ इत्यं बला[५१ब]त्स भूपालधुरं दैवात्समाश्रितः । ऐहिकी वर्तयामास वर्तनी मन्त्रिशासनात् ॥ ६ ॥ कादः क चापि गन्तव्यं को नामासौ परामिधः । लोक इत्यनुशास्तृन्स बोधयामास बद्धधीः ॥ ७ ॥ नासौ ददे परत्रार्थ वराटमपि कस्यचित् । केवलं दैहिकी चर्या चारयामास तद्भयात् ॥ ८॥ जातु रोगसमापत्तौ ददौ वैद्यौषधादिना । न जातु विप्रदेवाग्निमुखेनासौ कदाचन ॥९॥ इत्थं वर्तयतस्तस्य लोकयात्रां कथंचन । प्राणान्तवेलाप्यगमद्धाहेति विलपन्नभूत् ॥ १० ॥ न कथंचन वैद्यानां क्रियाभूत्तस्य सार्थका । किं नाम क्रियते यत्नैः प्रारब्धे परमे सति ॥ ११ ॥ तामवस्थामवाप्तोऽसौ बोधितोऽपि बलान्निजैः । मन्त्रिभिन चकारासौ परलोकोपयोगदम् ।। १२ ॥ प्राणान्तपीडामाप्त्वाथ स्खनद्वागादिकक्रियः । बलात्संश्रावितो देहि देहीति पारलौकिकम् ॥ १३ ॥ कुद्धोऽसौ प्रस्खलद्वाचा तेषामेवानुरोधतः ।। ददे यदि च कोऽप्यत्र जीवते प्रतिदास्यति ॥ १४ ॥ यदि जीवासि तत्कश्चिद्यदि द्रव्यं ममार्पयेत् । दास्यामि तदिति ब्रत किं तूष्णीं भूयतेऽधुना ॥ १५ ॥ Corrupt. - 1 For Private and Personal Use Only
SR No.020510
Book TitleNiti Kalptaru
Original Sutra AuthorN/A
AuthorV P Mahajan
PublisherBhandarkar Oriental Research Institute
Publication Year1956
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy