SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२८ नीतिकल्पतरुः। दृष्ट्वा तत् खिलतां यातं विलपञ्जनहासतः । शुशोच मूढबुद्धीनां स्वनाशे परहास्यता ॥ ३ ॥ इति तूलिकाख्यमूर्खाभिधं पंचचत्वारिंशं कुसुमम् । [४६] निधानदी केनापि कोऽप्यानीतो महीभुजे । अनेन जंगले दृष्टं निधानमिति वादिना ॥१॥ श्रुत्वाऽसौ मुदितो मायं पलायेतेति मन्त्रिणे । निचेक्षप स चाप्येनमन्धं चक्रे क्षणात्सुधीः ॥२॥ दिनान्तरे नृपेणासौ कुत्नेति परिभाषितः । संरक्षितो मयेत्याह स मंत्री क्रियतां पुरः ॥ ३ ॥ इत्युक्तोऽसौ तमानीय चक्षुहीनमदर्शयत् । पलायनभयादस्य नेत्रे उत्पाटिते मया ॥४॥ यथासौ नः गत कापीत्युक्त्वा तूष्णीं गतोह्यसौ। तत्रत्यैर्युगपत्सर्वैर्जहसेऽट्टाकारिभिः ॥ ५॥ तस्माद्पतिभिः सम्यक्परीक्ष्यैव क्रियास्पदे । अधिकारी निधातव्यो लोकानन्त्यमभीप्सुना ॥ ६ ॥ इति मंत्रिमूर्खाभिधानं षट्चत्वारिंशं कुसुमम् । [४७] (५०ब) वन्यः कोऽपि सुहृच्चासीत्कस्यापि पुरवासिनः । स जातु तेन सौहार्दादानीतः स्वगृहान्प्रति ॥ १ ॥ भोजितोऽथ कथमिदं स्वाद्विति तमसौ पुनः ।। लवणेनेति श्रुत्वासौ रहो लवणमुष्टिकाम् ॥ २॥ भुक्तौष्ठजिहानिर्दग्धो हा हेति विलपन्मुहुः । हासपात्रं परं नातो हासायैवाज्ञचेष्टितम् ॥ ३ ॥ इति लवणाशिमूर्खाभिधं सप्तचत्वारिंशं कुसुमम् । For Private and Personal Use Only
SR No.020510
Book TitleNiti Kalptaru
Original Sutra AuthorN/A
AuthorV P Mahajan
PublisherBhandarkar Oriental Research Institute
Publication Year1956
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy