________________
Shri Mahavir Jain Aradhana Kendra
अथोदरलक्षणम्
अथ हृदयलक्षणम् -
www.kobatirth.org
नीतिकल्पतरुः ।
उदरेणातितुच्छेन विसिरेण मृदुत्वया ।
योषिद्भवति भोगाढ्या नित्यं मिष्टान सेविनी ॥ ५१ ॥ कुम्भाकारं दरिद्राया जठरं च मृदङ्गवत् । कूष्माण्डाभं यवाभं च दुष्पूरं जायते स्त्रियः ॥ ५२ ॥ सुविशालोदरा नारी निरपत्या च दुर्भगा । प्रलम्बजठरा हन्ति श्वशुरं देवरं तथा ॥ ५३ ॥ मध्ये क्षामा च सुभगा भोगाढ्या सवलित्रया । ऋष्वी तन्वी च रोमाली यस्याः सा शर्मनर्मभूः ॥ ५४ ॥ कपिला कुटिला स्थूला विच्छिन्ना रोमराजिका । वैरवैधव्यदौर्भाग्यं विदध्यादिह योषिताम् ॥ ५५ ॥ इति
अथ स्तनलक्षणम् -"
Acharya Shri Kailassagarsuri Gyanmandir
निर्लोम [ ९८अ ] दयं यस्याः समं निम्नत्ववर्जितम् । ऐश्वर्य चाप्यवैधयं प्रियप्रेम च सा लभेत् ॥ ५६ ॥ विस्तीर्णहृदया योषा पुंश्चली निर्दया तथा । उद्भिन्नरोमहृदया पतिं हन्ति विनिश्चितम् ॥ ५७ ॥ अष्टादशाङ्गुलतरमुरः पीवरमुन्नतम् ।
सुखाय दुःखाय भवेद्रोमशं विषमं पृथु ॥ ५८ ॥ इति
घनौ वृत्तौ ढौ पीनौ समौ शस्तौ पयोधरौ । - स्थूला विरौ शुष्क वामोरूणां न शोभनौ ॥ ५९ ॥ दक्षिणोन्नतवक्षोजा पुत्रिणीष्वप्रजा मता ॥
वामनतकुचा सूते कन्यां सौभाग्यसुन्दरीम् || ६० ॥ अरघटीतुल्यो कुचौ दौः शील्यसूचकौ ।
पीवरास्थौ सान्तरालौ पृथूपान्तौ न शोभनौ ।। ६१ ॥ मूळे स्थूलो क्रमकृशावाग्रे तीक्ष्णौ पयोधरौ । सुखद पूर्वकाले तु पश्चादत्यन्तदुःखदौ ॥ ६२ ॥
For Private and Personal Use Only
२३७