________________
Shri Mahavir Jain Aradhana Kendra
૨૮
मौतिकल्पतरुः ।
सुदृशां चूचुकयुगं शस्तं श्यामं सवर्तुलम् ।
अन्तर्मग्नं च दीर्घं च कृशं क्लेशाय जायते ॥ ६३ ॥
अथ जत्रुलक्षणम् --
यस्याः पयोधरे वामे तिलकं चासितं भवेत् ।
कर्णे कण्ठे सुगात्राया सा कन्या सुखदायिनी ॥ ६४ ॥ इति
www.kobatirth.org
अथ स्कन्धलक्षणम्
पीवराभ्यां च जत्रुभ्यां धनधान्यनिधिर्वधूः ।
थाभ्यां चैव निम्नाभ्यां विषमाभ्यां दरिद्रिणी ।। ६५ ।। इति
अबन्धावनतौ स्कन्धावदीर्घावकृशौ शुभौ ।
Acharya Shri Kailassagarsuri Gyanmandir
अथ कक्ष्यलक्षणम् --
वक्रौ स्थूलौ च रोमाढ्यौ प्रैष्यवैधव्यसूचकौ ॥ ६६ ॥ निगूढसन्धी निम्ना शुभावसौ सुसंहतौ । वैधव्यदौ समुच्चाग्री निर्मासावतिदुःखदौ ॥ ६७ ॥ इति
अथ करलक्षणम्
कक्ष्ये सुसूक्ष्मरोम्णी च तुङ्गे स्निग्धे च मांसले । शस्ते न शस्ते गम्भीरे सिराले स्वेदमेण्डले ॥ ६८ ॥ इति
स्यातां दोषौ सुनिर्दोषौ गूढास्थिग्रन्थिकोमलौ ।
विसिरौ च विरोमाणौ सरलौ च मृगी [ ९८ब] दृशाम् ॥ ६९ ॥ वैधव्यं स्थूलरोमाणी स्वौ दौर्भाग्यसूचकौ ।
परिक्लेशाय नारीणां परिदृश्यसिरौ भुजौ ॥ ७० ॥ अम्भोजमुकुलाकारं मध्योन्नतमरन्ध्रकम् ।
प्रशस्तं शस्तरेखाढ्यमल्परेखं शुभावहम् ॥ ७१ ॥ विधवा बद्धरेखेणारेखेणापि दरिद्रिणी । भिक्षुकी ससिरान नारी करतलेन वै ॥ ७२ ॥ मत्स्येन सुभगा नारी स्वस्तिकेन वसुप्रदा । पद्मेन भूपतेः पत्नी जनयेद्भूपतिं सुतम् ॥ ७३ ॥ चक्रावर्तः स्त्रियः पाणौ नन्द्यावर्तः प्रदक्षिणः । शङ्खतिपत्रकमठा तृपमातृत्वसूचकाः ॥ ७४ ॥
For Private and Personal Use Only