SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ૨૮ मौतिकल्पतरुः । सुदृशां चूचुकयुगं शस्तं श्यामं सवर्तुलम् । अन्तर्मग्नं च दीर्घं च कृशं क्लेशाय जायते ॥ ६३ ॥ अथ जत्रुलक्षणम् -- यस्याः पयोधरे वामे तिलकं चासितं भवेत् । कर्णे कण्ठे सुगात्राया सा कन्या सुखदायिनी ॥ ६४ ॥ इति www.kobatirth.org अथ स्कन्धलक्षणम् पीवराभ्यां च जत्रुभ्यां धनधान्यनिधिर्वधूः । थाभ्यां चैव निम्नाभ्यां विषमाभ्यां दरिद्रिणी ।। ६५ ।। इति अबन्धावनतौ स्कन्धावदीर्घावकृशौ शुभौ । Acharya Shri Kailassagarsuri Gyanmandir अथ कक्ष्यलक्षणम् -- वक्रौ स्थूलौ च रोमाढ्यौ प्रैष्यवैधव्यसूचकौ ॥ ६६ ॥ निगूढसन्धी निम्ना शुभावसौ सुसंहतौ । वैधव्यदौ समुच्चाग्री निर्मासावतिदुःखदौ ॥ ६७ ॥ इति अथ करलक्षणम् कक्ष्ये सुसूक्ष्मरोम्णी च तुङ्गे स्निग्धे च मांसले । शस्ते न शस्ते गम्भीरे सिराले स्वेदमेण्डले ॥ ६८ ॥ इति स्यातां दोषौ सुनिर्दोषौ गूढास्थिग्रन्थिकोमलौ । विसिरौ च विरोमाणौ सरलौ च मृगी [ ९८ब] दृशाम् ॥ ६९ ॥ वैधव्यं स्थूलरोमाणी स्वौ दौर्भाग्यसूचकौ । परिक्लेशाय नारीणां परिदृश्यसिरौ भुजौ ॥ ७० ॥ अम्भोजमुकुलाकारं मध्योन्नतमरन्ध्रकम् । प्रशस्तं शस्तरेखाढ्यमल्परेखं शुभावहम् ॥ ७१ ॥ विधवा बद्धरेखेणारेखेणापि दरिद्रिणी । भिक्षुकी ससिरान नारी करतलेन वै ॥ ७२ ॥ मत्स्येन सुभगा नारी स्वस्तिकेन वसुप्रदा । पद्मेन भूपतेः पत्नी जनयेद्भूपतिं सुतम् ॥ ७३ ॥ चक्रावर्तः स्त्रियः पाणौ नन्द्यावर्तः प्रदक्षिणः । शङ्खतिपत्रकमठा तृपमातृत्वसूचकाः ॥ ७४ ॥ For Private and Personal Use Only
SR No.020510
Book TitleNiti Kalptaru
Original Sutra AuthorN/A
AuthorV P Mahajan
PublisherBhandarkar Oriental Research Institute
Publication Year1956
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy