________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरुः ।
तुलामानाकृतीरेखे वणिक्पत्नीत्वसूचिके । गजवाजिवृषाकाराः करे वामे मृगीदृशाम् ॥ ७५ ॥ रेखा प्रासादवज्राभा ब्रूयुस्तर्थिंकरं शुभम् । कृषीवलस्य पत्नी स्याच्छकटेन युगेन वा ॥ चामराङ्कुशकोदण्डे राजपत्नी भवेद्ध्रुवम् ॥ ७६ ॥ अड्गुष्ठमूलान्निर्गत्य रेखा याति कनिष्ठिकाम् । यदि सा पतिहन्त्री स्याद्दूरतस्तां त्यजेत्सुधीः ॥ ७७ ॥ त्रिशूलासिगदाशक्तिदुन्दुभ्याकृतिरेखया । नितम्बिनी कीर्तिमती त्यागेन पृथिवीतले ॥ ७८ ॥ अङ्गुल्यश्च सुपर्वाणो दीर्घावृत्ताः क्रमात्कृशाः । शुभा ह्रस्वाः कृशा वा विरला दुःखसूचकाः ॥ ७९ ॥ अरुणाः सशिखास्तुङ्गाः करजाः सुदृशां शुभाः । निम्ना विवर्णाः शुक्लाभाः पीता दारिद्र्यकारकाः ॥ ८० ॥ नखेषु बिन्दवः श्वेताः प्रायः स्युः स्वैरिणी स्त्रियाः । अन्तर्निमग्नवंशास्थिः वृष्टिः स्यान्मांसला शुभा ॥ ८१ ॥ पृष्ठेन रोमयुक्तेन वैधव्यं लभते ध्रुवम् । भग्नेन विततेनापि ससिरेणातिदुःखिता ।। ८२ ।। इति अथ ग्रीवालक्षणम् --
(९९ अ ) प्रविया लम्बया चण्डी दरिद्रा हस्त्रया तया । कुलस्य नाशिनी नारी दीर्घया च भवेत्पुनः ।। ८३ ॥ यस्या ग्रीवा सुवृत्तास्याद्रेखात्रितयसंयुता ।
दक्षिणावर्त संकाशा सा भाग्येनाधिका भवेत् ॥ ८४ ॥ इति अथ चिबुकलणम्-
चिबुकं व्यङ्गुलं शस्तं वृत्तं पीनं सुशोभनम् ।
स्थूलं द्विधा संविभक्तमायतं रोमशं त्यजेत् ।। ८५ ।।
For Private and Personal Use Only
२३९
हनुश्चिबुकसंलग्ना निर्लोमा सुघना शुभा ।
वक्रा ह्रस्वा कृशा स्थूला रोमशा न शुभप्रदा ।। ८६ ।। इति