SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नीतिकल्पतरुः । तुलामानाकृतीरेखे वणिक्पत्नीत्वसूचिके । गजवाजिवृषाकाराः करे वामे मृगीदृशाम् ॥ ७५ ॥ रेखा प्रासादवज्राभा ब्रूयुस्तर्थिंकरं शुभम् । कृषीवलस्य पत्नी स्याच्छकटेन युगेन वा ॥ चामराङ्कुशकोदण्डे राजपत्नी भवेद्ध्रुवम् ॥ ७६ ॥ अड्गुष्ठमूलान्निर्गत्य रेखा याति कनिष्ठिकाम् । यदि सा पतिहन्त्री स्याद्दूरतस्तां त्यजेत्सुधीः ॥ ७७ ॥ त्रिशूलासिगदाशक्तिदुन्दुभ्याकृतिरेखया । नितम्बिनी कीर्तिमती त्यागेन पृथिवीतले ॥ ७८ ॥ अङ्गुल्यश्च सुपर्वाणो दीर्घावृत्ताः क्रमात्कृशाः । शुभा ह्रस्वाः कृशा वा विरला दुःखसूचकाः ॥ ७९ ॥ अरुणाः सशिखास्तुङ्गाः करजाः सुदृशां शुभाः । निम्ना विवर्णाः शुक्लाभाः पीता दारिद्र्यकारकाः ॥ ८० ॥ नखेषु बिन्दवः श्वेताः प्रायः स्युः स्वैरिणी स्त्रियाः । अन्तर्निमग्नवंशास्थिः वृष्टिः स्यान्मांसला शुभा ॥ ८१ ॥ पृष्ठेन रोमयुक्तेन वैधव्यं लभते ध्रुवम् । भग्नेन विततेनापि ससिरेणातिदुःखिता ।। ८२ ।। इति अथ ग्रीवालक्षणम् -- (९९ अ ) प्रविया लम्बया चण्डी दरिद्रा हस्त्रया तया । कुलस्य नाशिनी नारी दीर्घया च भवेत्पुनः ।। ८३ ॥ यस्या ग्रीवा सुवृत्तास्याद्रेखात्रितयसंयुता । दक्षिणावर्त संकाशा सा भाग्येनाधिका भवेत् ॥ ८४ ॥ इति अथ चिबुकलणम्- चिबुकं व्यङ्गुलं शस्तं वृत्तं पीनं सुशोभनम् । स्थूलं द्विधा संविभक्तमायतं रोमशं त्यजेत् ।। ८५ ।। For Private and Personal Use Only २३९ हनुश्चिबुकसंलग्ना निर्लोमा सुघना शुभा । वक्रा ह्रस्वा कृशा स्थूला रोमशा न शुभप्रदा ।। ८६ ।। इति
SR No.020510
Book TitleNiti Kalptaru
Original Sutra AuthorN/A
AuthorV P Mahajan
PublisherBhandarkar Oriental Research Institute
Publication Year1956
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy