SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra २३६ अथ गन्धलक्षणम् - www.kobatirth.org नीतिकल्पतरुः । Acharya Shri Kailassagarsuri Gyanmandir धान्यगन्धा च या नारी निम्बगन्धा च या भवेत् । वर्जनीया प्रयत्नेन यदीच्छेश्चिरजीवितम् ॥ ३८ ॥ क्षारगन्धां त्यजेन्ना तथैव कटुगन्धिनम् । रक्तगन्धा च या नारी सा नारी दुःखदायिनी ॥ ३९ ॥ गोमूत्र हरितालाभ्यां यस्या गन्धः प्रवर्तते । दुष्टगन्धा च या नारी[ ९७ ] तां नारी परिवर्जयेत् ॥ ४० ॥ तुम्बीपुष्प समागन्धा लाक्षागन्धानुकारिणी । तस्या नैव भवेद्धर्ता दुःखिता चैव जायते ॥ ४१ ॥ चम्पकादित्यपुष्पाणां यदि गन्धो भवेत्स्त्रियः । सुभगा सा भजेन्नित्यं भर्तारं वशवर्तिनी ॥ ४२ ॥ यावच्छुछुन्दरर्रागन्धा मत्स्यगन्धा च या भवेत् । उग्रगन्धा च या नारी तां नारीं परिवर्जयेत् ॥ ४३ ॥ इति अथ नाभिलक्षणम् -- गम्भीरा दक्षिणावर्ती नाभी स्यात्सुखसंपदे । वामावर्तसमुत्थाना व्यक्तग्रन्थिर्न शोभना ॥ ४४ ॥ मेरो भवेद्यस्य लक्षणं मषकोपमम् । कुङ्कुमोदक संकाशं प्रशस्तासौ निगद्यते ॥ ४५ ॥ इति अथ पार्श्वलक्षणम्- मध्य वलित्रयोपेतं कृशं शुभमरोमशम् । सूते सुतान्बहून्नारी पृथुकुक्षिः सुखास्पदम् ॥ ४६ ॥ क्षितीशं जनयेत्पुत्रं मण्डूकाभेन कुक्षिणा । उनतेन वलीभाजा सावर्तेनापि कुक्षिणा ॥ ४७ ॥ वन्ध्या प्रव्रजिता दासी क्रमाद्योषा भवेदिह । समैः समांसैः पृथुभिर्योषा या स्यात्समाश्रिता ॥ ४८ ॥ पार्श्वेः सौभाग्यसुखयोर्निधानं स्यादसंशयम् । यस्या दृश्यसिरे पार्श्वे उन्नते रोमसंयुते ॥ ४९ ॥ ४ निरपत्या च दुःशीला साभवेद्दुः खशेवधिः ॥ ५० ॥ इति For Private and Personal Use Only
SR No.020510
Book TitleNiti Kalptaru
Original Sutra AuthorN/A
AuthorV P Mahajan
PublisherBhandarkar Oriental Research Institute
Publication Year1956
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy