________________
Shri Mahavir Jain Aradhana Kendra
२३६
अथ गन्धलक्षणम् -
www.kobatirth.org
नीतिकल्पतरुः ।
Acharya Shri Kailassagarsuri Gyanmandir
धान्यगन्धा च या नारी निम्बगन्धा च या भवेत् । वर्जनीया प्रयत्नेन यदीच्छेश्चिरजीवितम् ॥ ३८ ॥ क्षारगन्धां त्यजेन्ना तथैव कटुगन्धिनम् । रक्तगन्धा च या नारी सा नारी दुःखदायिनी ॥ ३९ ॥ गोमूत्र हरितालाभ्यां यस्या गन्धः प्रवर्तते ।
दुष्टगन्धा च या नारी[ ९७ ] तां नारी परिवर्जयेत् ॥ ४० ॥ तुम्बीपुष्प समागन्धा लाक्षागन्धानुकारिणी । तस्या नैव भवेद्धर्ता दुःखिता चैव जायते ॥ ४१ ॥ चम्पकादित्यपुष्पाणां यदि गन्धो भवेत्स्त्रियः । सुभगा सा भजेन्नित्यं भर्तारं वशवर्तिनी ॥ ४२ ॥
यावच्छुछुन्दरर्रागन्धा मत्स्यगन्धा च या भवेत् । उग्रगन्धा च या नारी तां नारीं परिवर्जयेत् ॥ ४३ ॥ इति अथ नाभिलक्षणम् --
गम्भीरा दक्षिणावर्ती नाभी स्यात्सुखसंपदे । वामावर्तसमुत्थाना व्यक्तग्रन्थिर्न शोभना ॥ ४४ ॥ मेरो भवेद्यस्य लक्षणं मषकोपमम् । कुङ्कुमोदक संकाशं प्रशस्तासौ निगद्यते ॥ ४५ ॥ इति अथ पार्श्वलक्षणम्-
मध्य वलित्रयोपेतं कृशं शुभमरोमशम् ।
सूते सुतान्बहून्नारी पृथुकुक्षिः सुखास्पदम् ॥ ४६ ॥ क्षितीशं जनयेत्पुत्रं मण्डूकाभेन कुक्षिणा । उनतेन वलीभाजा सावर्तेनापि कुक्षिणा ॥ ४७ ॥ वन्ध्या प्रव्रजिता दासी क्रमाद्योषा भवेदिह ।
समैः समांसैः पृथुभिर्योषा या स्यात्समाश्रिता ॥ ४८ ॥ पार्श्वेः सौभाग्यसुखयोर्निधानं स्यादसंशयम् । यस्या दृश्यसिरे पार्श्वे उन्नते रोमसंयुते ॥ ४९ ॥ ४ निरपत्या च दुःशीला साभवेद्दुः खशेवधिः ॥ ५० ॥ इति
For Private and Personal Use Only