SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नीतिकल्पतरुः। स जातिरिति तं चापि करभः प्राह मामिति । तेनैव वाक्छलेनाशु हतोऽसौ खण्डशः कृतः ॥ १२ ॥ भुक्तस्तैरिति निश्चित्य विचार्या राजगोष्ठिका । गोष्ठी शुद्धां समालोक्य विधेयो राजसंस्तवः ॥ नान्यथेति महीपालचरितं विषमं महत् ॥ १३ ॥ इति क्षुद्रपरिवारराजपरिवर्जनाभिधं कुसुमम् । [१५] महापदं समारोढुमशक्तो नोत्कचेतसा । हितोपदेशोऽनुष्ठेयो विनाशः परथाप्यते ॥१॥ तथा च कूर्मः सरसि काप्यासीन्मैत्रसंगतौ । हंसौ खचारिणौ यस्य सतावाह कदाचन ॥ २ ॥ केतो भवन्तौ दूरेऽस्ति सरोऽतिविततं महत् । विहतु तत्र गच्छावो यधुत्कै' हि त्वमत्र भोः ॥३॥ निशम्य कथमेमीति तौ तु सूचतुरादरात् । मुखेनामू समादाय यष्टिमायाहि मा शुचः ॥ ४ ॥ यष्टावस्यामुपात्तायां' दध्यस्ता' किं तु केवलम् । त्वया किंचिन्न वक्तव्यमाप्राप्ते मित्रवान्नरे ॥ ५॥ तथेति तत्तथा कृत्वा दिव्यमार्गेण ते ययुः । त[२०बदन्तिकमथासाध तत्रल्यजनवाग्भरैः । किं प्राप्तं इति तौ पृष्ट्वा पतञ्जर्जरतां ययौ ॥६॥ परोपदेशस्तज्जातु न हातव्योऽल्पशक्तिभिः।। बुद्धिच्युतो विनश्येत कूर्मो यष्टिच्युतो यथा ॥७॥ अल्पशक्तिना परोपदेशो न हेय इति कथनं नाम कुमुमम् । 1 Corrupt. For Private and Personal Use Only
SR No.020510
Book TitleNiti Kalptaru
Original Sutra AuthorN/A
AuthorV P Mahajan
PublisherBhandarkar Oriental Research Institute
Publication Year1956
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy