________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
नीतिकल्पतरुः । [१४]
न सेवेत नृपं जातु यः स्यात्क्षुद्रपरिच्छदः । अवश्यं वैरितामेति निष्कारणमसौ किल ॥ १ ॥ गृध्रोsपि हि वरं राजा सेव्यो हंसपरिच्छदः । न परिवारस्तु हंसोऽपि किमुतापरः ॥ २ ॥ आसीद्वनान्तरे कापि सिंहो मदकलाभिधः । त्रयोऽस्यानुचराश्चासन्द्विपीवायसजम्बुकाः ॥ ३ ॥ स जातु करभं यूथभ्रष्टं दृष्ट्वाह कोऽस्त्यसौ । देशचार्याह काकोऽमूमुष्ट्रः श्रुतचरः प्रभो । दत्त्वाभयं तमानीयानुगं चक्रे स कौतुकात् ॥ ४ ॥ [२० अ] एकदा गजयुद्धेन श्रान्तोऽसौ व्रणितो वने । अनाप्य भक्ष्यं किं कार्य इति मौलान्र होऽवदत् ॥ ५ ॥ आपद्येषोष्ट्र एवासौ वध्योऽद्य न कथंचन । विचिकित्साऽत्र तृणभुग्भक्ष्यो मांसभुजां हि नः ॥ ६ ॥ अनेन स्वमुखेनाद्य स्वीकृते भक्षणे च नः । अभीतिदानशङ्कात्र न कश्चिदूषणायते ॥ ७ ॥ इत्याकलय्य ते राज्ञा निर्गत्यैनं रहोsवदन् । अक्षुधार्तो राजासौ नाह किंचन किं भवेत् ॥ ८ ॥ तत्कायं भक्षणायास्य - द - स्तमपितत्कुरु' | स्वामिप्रीतिर्बुधैरर्ज्या सर्वथेति सतां मतम् ॥ ९ ॥ इत्थं प्रतार्य तेऽत्र स्वामिनं समुपाययुः । तत्र काकोऽब्रवीद्राजन्निघ्नं मामद्धि साम्प्रतम् ॥ १० ॥ साम्प्रतम् युक्तमेतदिति ।
1 Corrupt.
Acharya Shri Kailassagarsuri Gyanmandir
का तृप्तिर्मे द्वये त्यक्ते भुंक्ष्व मेति शिवावदत् । तथा निवार्य तं चापि द्वीपी मेति तमाह च ॥ ११ ॥
For Private and Personal Use Only
५१