________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरुः।
[१६] हितं तस्य न वक्तव्यं यो न मन्येत मन्दधीः। वदन्दोषं लभेत्तस्मात्कपेः सूचीमुखो यथा ॥१॥ यूथगाः कपयः कापि वने शीतसमाकुले। खद्योतमग्निं मत्वा ते तृणं क्षिप्त्वात्र तेपिरे॥२॥ तत्रैकोऽप्यधमत्तं च दृष्ट्वा सूचीमुखः खगः । स खद्योतो न चैषोऽग्निरित्याह प्रहसंश्च तम् ॥३॥ प्रहासकुपितोऽसौ तं जघान महताश्मना। तस्मान्नोपदिशेचं विधामूढो नानुमन्यते ॥४॥ मूर्योपदेशोऽनर्थदिति वर्णनं कुसुमम् ।
[१७] दुष्टया क्रियते बुया यचत्र न शुभं भवेत् । सर्वथा जायते गर्दा पथे यवसमर्पणात् ॥ १॥ आस्तां वणिग्सुतौ किंचिद्गृहीत्वा दूरमीयतुः ।
तत्राभ्यामर्जितं स्वर्णसहस्रद्वयमन्ततः ॥ २ ॥ अन्ततः इति परिसमाप्येत्यर्थः ।
आवृत्य शतमेकं तु विभज्य पथिशेषकम् । वृक्षमूले निधायैतौ तस्थाने पितृवेश्मनि ॥ ३ ॥ जातु छिद्रमतिर्गत्वा तत्रैकोऽखिलमेव तत् । आदायाशंकित इव सख्यं तेन ररक्ष तत् ॥ ४ ॥ अथ काले व्ययव्यजाद्गच्छावोऽत्रेत्यसौ यदा।। नाप किंचित्तदा नीतं त्वयेत्युक्त्वाह तं पुनः ॥५॥ अस्त्वधं ( अस्या ) दीयतां मह्यमिति कोलाहलेऽश्मना । संताब्यर्जुधियं राजकुलं भूयो निनाय तम् ॥ ६॥
1 Corrupt.
For Private and Personal Use Only