________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरुः।
तत्राधिकारिपुरुषैर्यदा नाप्तं च किंचन । तदा दिनान्ते निर्वेशप्रतिभाष्येन मोचितौ ॥ ७ ॥ अन्येधुरेव इत्याह छिद्रधीयंत्र संहितम् । स वृक्षो धर्मसाक्ष्यं मे वक्तीति प्राह धैर्यभाक् ॥ ८ ॥ पित्रे समर्प्य तद्वित्तं तत्र गत्वा त्वया[२१ अरहः । कोटरस्थेन साक्ष्यं वां वाच्यं चेति विनिश्चितः ॥९॥ अथात्र राजपुरुषैः गत्वा निर्णयकारणात् । पृष्टो वृक्षः समाचख्यौ छिद्रधीः सत्यवागिति ॥ १० ॥ अभूतपूर्व साक्ष्यं ते श्रुत्वा विस्मयमागताः । तरोर्गर्भे ददुधूमं येनासौ निर्गतः क्षणात् ॥ ११ ॥ निपत्याधः पतित्वा च मृते तस्मिन्राजपूषाः । दापयित्वार्धमेतस्मा अर्ध स्वीचक्रुरन्ततः ॥ १२ ॥ तमंकयित्वा नगराबहिनिष्कास्य दूषितम् । स्वमतिस्त्रपरो राजकृते संस्थापितोऽप्यभूत् । १३ ॥ इति दुष्टबुद्धिसुबुद्धिफलकथनं नाम कुसुमम् ।
[१८] अशक्तावात्मना सख्यं कार्यमन्येन धीधनैः । तथा च श्रूयतां कारु(?)कथेयं' सर्पगोचरा ॥ १ ॥ सर्पो बकस्य कस्यापि पुत्रानादादनित्यशः । उद्विग्नोऽसौ रुषा देशादभितो नकुलालयं ॥ २॥ मीनखण्डान्युत्क्षिप्य सर्पनीडाघथा द्रुतम् । ददंश पदवीं लब्ध्वा नकुलस्तं सपुत्रकम् ॥३॥ इति स्वयमशक्तावन्याश्रयकथनं कुसुमम् ।
1 Corrupt.
For Private and Personal Use Only