SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 1 Corrupt. २० नीतिकल्पतरुः । [ ८१ ] विचित्र विधिवैचित्र्यं भरितेत्र भवा... ति' । केचिच्च मूर्खशीर्षण्यशेखरत्वमुपागताः ।। १ ।। कस्यचिद्विभवोद्धतधियो यौवनशालिनः । राजदेशस्य जननी मृता भूच्छीलशालिनी ॥ २ ॥ स पारलौकिकं तस्या विधानं विभवोद्धतः । विधाय विधिवद्वादो यत्राभूद्विधिना सह ॥ ३ ॥ औदार्यस्येति स्वस्थोऽभूत्कृतार्थः पितृतत्परः । अथोस्कितः पिता तं ... 'मार्गणैर्विदधस्तथा ॥ ४ ॥ द्वेषोऽपि धर्ममाश्रित्य लज्जयापि मनोऽभवत् । उद्वाहोऽस्य मदेर्ष्याढ्यमानगर्वितचेतसः ॥ ५ ॥ अस्त्वेवं विभवोन्नद्धा भजन्ते वारयोषितः । एषापि समा तत्पक्ष इति मत्वा शुचं जहौ ॥ ६ ॥ रात्रि दिनं दहंश्चापि मन्मातृपदमागता । एषेति धिङ्मा नो साह्यमेतन्मेऽत्र कथंचन ॥ ७ ॥ अन्यच्चास्या मृतायास्तु कथं पिंडादिसंस्क्रियाम् । विधास्ये मातृनाम्नाहं केवलं योषितः पितुः ॥ ८ ॥ इति चिंतातुरः सोऽथ चिंतामग्नो दिने दिने । न लेभे निर्वृतिं रात्रौ दिवा वापि सुदुःखितः ॥ ९ ॥ अथासावन्तरज्ञैः स्वैः पृष्ट एवान्तगः सुधीः । किमिदं ते वदाधिं स्वं चिकित्सामोऽन्यथा भरः ॥ १० ॥ बलात्स्ववृत्तमाख्याय दुःखितश्च रुदन्मुहुः । कथं पिण्डं ददाम्येनां मातृनाम्नेति मे रुजा ॥ ११ ॥ वेश्यापदं त्वमप्येनां नय येन निवर्तते । प्रेतपिण्डादिशंका ते स्वस्थो भव गतज्वरः ॥ १२ ॥ [ ५९ ] इत्याश्वासितचित्तोऽसौ कृतश्च मुदितस्तथा । विधाय श्लाध्यमात्मानं मत्वा चक्रे स्थवर्तनीम् ॥ १३ ॥ Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only १५३
SR No.020510
Book TitleNiti Kalptaru
Original Sutra AuthorN/A
AuthorV P Mahajan
PublisherBhandarkar Oriental Research Institute
Publication Year1956
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy