________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५४
नीतिकल्पतरुः।
इत्यैश्वर्यलवं प्राप्य मदमोहितचेतसः। ।
किं किं न कुर्वते येन पाल्यते स्वः स्वकाश्चये ॥ १४ ॥ इति स्वस्वीयपातककारिमूर्खनिरूपणं नाम कुसुममेकाशीतितमम् ।
अंगारी तिलमार्जि नासिपिचुका आंध्यप्रदो लावणी गोदोह्याभरणी स्वमृत्युकलनो तोलग्रकी वाक्जडः । लोभी क्रोधरतस्तथान्यहितकृत्स्वघ्नोऽथ हास्यप्रदो । दोषज्ञः कलनाजडः स्वहतिकृदुच्छिष्टकृद्विभ्रमी । हृत्स्फोटीपरवाक्यमान्यसुददोथोवारिरोध्यर्थको । संतोषी त्वबूपभुङ् निगदितो यंत्रावनश्चक्रकः । तस्माच्चापि पणी ततोऽपि कृपणोतो विग्रही स्थूलदृक् । तस्मात्तंडुलभुक्ततोऽपि च परौ यौ केवलं चोचमी । तर्की साहसिकः कलंकधृदिमे मूर्खा बुधैर्दर्शिता- । श्वत्वारिंशदिहोदिता मयका प्रीत्यै विदां संस्कृताः । निष्णाताश्च पुरोदिताः सुमतिभिर्यत्प्रातियोग्याद्भवेद्-।
वस्तस्थैव मनीषिता गतिरिहामुत्रापि याप्यापरा॥ इति नीतिकल्पे मौयनिरूपणाभिधो द्वितीयः प्रप्रकांडः॥
[८२] उक्तं पाण्डित्यं समज्यं नो मौर्यमिति । तदुलभयलक्षणं च साक्षादार्थिकं च सनिर्दशनं निगदितम् । तत्र कथमेतदुभयसमर्जनत्यागौ सिद्धयत इत्येदर्थमुत्तरारम्भः । सदित्यादि । सुजनशुभशास्त्रार्थनिपुणैः सदा सङ्गो धार्य इति पांडित्यसमर्जननिमित्तम् । पाषांडप्रवणमतिभिर्वञ्चनपरैर्मूखैः सह सङ्गो न धार्य इति मौयत्यागनिमित्तम् । तत्र सुजनाः कामादिव्यसनानभिभूताः । एतत्प्रभवत्वात्सर्वदोषाणाम् , तथा च गीतम् :
1 Cerrupt.
For Private and Personal Use Only