________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरुः।
त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः ।
कामः क्रोधस्तथा लोभस्तस्मादेतत्त्रयं त्यजेत् ॥ १ ॥ इति एतत्प्रभवांश्चानन्भृगुराहः
दशकामसमुत्थानि तथाष्टौ क्रोधजानि च ।
व्यसनानि दुरतानि[६० अ]प्रयत्नेन विवर्जयेत् ॥ २ ॥ कामः सुखेच्छा।
कामजेषु प्रसक्तो हि व्यसनेषु महीपतिः। वियुज्यतेऽर्थधर्माभ्यां क्रोधजेष्वात्मनैव हि ॥ ३ ॥ मृगवाक्षा दिवास्वप्नः परिवादः स्त्रियो मदः ।
तौर्यत्रिकं वृथाव्याश्च कामजो दशको गणः ॥ ४ ॥ अक्षाः पासकादिक्रीडा सकलकार्यविधातिनी ।
पैशुन्यं साहसं द्रोह इर्षासूयार्थदूषणम् ।
वाग्दण्डजं चं पारुष्यं क्रोधजोऽपि गणोष्टकः ॥५॥ अर्थदूषणमर्थपारुष्यम् ।
द्वयोरप्येतयोर्मूलं यं सर्वे कवयो विदुः । तं यत्नेन जयेल्लोभं तज्जावेतावुभौ गणौ ॥ ६ ॥ पानमक्षाः स्त्रियश्चैव मृगया च यथाक्रमम् । एतत्कष्टतमं विद्याच्चतुष्कं कामजो गणे ॥ ७ ॥ दण्डस्य पातनं चैव वाक्पारुष्यार्थदूषणे । क्रोधजेऽपि गणे विद्यादेतत्कष्टं त्रिकं सदा ॥ ८ ॥ सप्तकस्यास्य वर्गस्य सर्वत्रैवानुषांगणः ।
पूर्व पूर्व गुरुतरं विद्याद्वयसनमात्मवान् ॥ ९॥ . सप्तको वर्गः पानादि वर्गः तत्र पूर्वः पूर्वो गुरुतरो । पानं मद्यपानेन मत्तस्य संज्ञाप्रणाशायथेष्टचेष्टया देहधनादि निरोधः । द्यूते तु पाक्षिकी धनाप्तिरप्यस्ति । एवमुत्तरेष्वपि स्वयमूह्यम् ।
व्यसनस्य च मृत्योश्च कष्टं व्यसनमुच्यते । व्यसन्यधोधो व्रजति स्वाल्यव्यसनी मृतः ॥ १० ॥ इति
For Private and Personal Use Only