________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४७
नीतिकल्पतरुः। हितः परोऽपि स्वीकार्ये हेयः स्वोऽप्यहितः परम् । क्रीतान्यतोऽपि मार्जारो मूल्येन पोष्यते हितः। अहितो हन्यते यत्नाद्गृहजातोऽपि मूषकः ॥३॥ [१८ब] श्रोतव्यं च हितैषिभ्यो भत्येभ्यो भूतिमिच्छता । अपृष्टैरपि कर्तव्यं तैश्च काले हितं प्रभोः ।। ४ ।। जलेन भज्यते सेतुः स्नेहः कर्णजपेन च । अरक्षणेन मन्त्रश्च शब्दमात्रेण कातरः॥५॥ परमार्थमविज्ञाय न भेतव्यं कदाचन । प्रज्ञैषा सम्यगालोच्य भयस्थानमिति स्थितिः ॥ ६ ॥ तथा हि क्रोष्टा भक्ष्यार्थी भ्रमन्दूरान्मृधावनौ । गभीरमेकतः श्रुत्वा श्रुतपूर्वं ध्वनि द्रुतम् ।। ७ ॥ भीतः पलाय्य संभ्रान्तोऽवस्थाप्यातूंस्ततः शनैः। आगत्यात्रानकं दृष्ट्वा शद्वयन्तं भ्रमं गतः ॥ ८ ॥ प्राणी कोऽपीति संस्थाप्य धृतिं पुनरसौ पुरः। गत्वा पवनसंगच्छदृक्षशाखाप्रघट्टनात् ॥९॥ शब्द निश्चित्य भक्ष्यार्थी तमुत्पाट्य यदाविना । न लेभे चर्मदारुभ्याममीतः सोऽन्यतो ययौ ॥१०॥ अवधाय ततो बुद्धिं सत्यासत्यनिरूपणम् । विधाय कार्यमारभ्य नास्थाने भयमावहेत् ॥ ११ ॥ इति सर्वार्थपरिज्ञाने भयनिरूपणाभिधं कुसमम् ।
[११] कि तबन्न स शक्नोति बुद्धिर्नापदि सीदति । प्रज्ञानं प्रबलं तस्मानिष्प्रज्ञस्य बलेन किम् ॥१॥ तथा च मत्स्यमकराः सरस्यासान्पुरा किल । बकोऽप्येकोऽवसत्तत्र यदृशस्ते भयाययुः ॥ २॥
For Private and Personal Use Only