SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra -६६ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नीतिकल्पतरुः । एहीदानीं हतः पापो मयायमिति सोऽथ ताम् । प्रबोध्य भार्यां वक्ति स्म साध्युत्तस्थौ सुदुःखिता । २२ ॥ गृहीत्वा तस्य च शिरो मिल्लस्यालक्षितं निशि । ततः प्रतस्थे कुस्त्री सा पत्या तेन सहैव च ॥ २३ ॥ प्रातश्च नगरं प्राप्य दर्शयन्ती शिरोऽत्र तत् । भर्ता तो मे तेनेति चक्रन्दाक्रम्य तं पतिम् ॥ २४ ॥ ततः स नीतस्तद्युक्तो राजा पुररक्षिभिः । पृष्टस्तत्र यथावृत्तमर्षाल्लु. २५ ] स्तदवर्णयत् ॥ २५ ॥ राजाथ तत्त्वमन्विष्य छेदयामास कुस्त्रियः । तस्याः कर्णौ च नासां च तत्पतिं च मुमोच तम् ॥ २६ ॥ स मुक्तः स्वगृहं प्रायात्कुत्री स्नेहग्रहोज्झितः । एवं हि कुरुते कार्यं योषिदीर्ष्या नियन्त्रिता ॥ २७ ॥ इति स्त्रीरक्षाप्रकारकथनं नाम कुसुमम् । [ २५ ] नायं जातुचित्स्त्रीषु ता हि दुःसह साहसा । तथा दुश्चरिताः पापास्तथा चैव निदृश्यताम् ॥ १ ॥ अस्ति हर्यवती नाम नगरी तत्र चाभवत् । अग्रणीर्नदत्ताख्यो बहुकोटीश्वरो वणिक् ॥ २ ॥ वसुदत्ताभिधाना च रूपेनान्यसमा सुता । बभूव तस्य वणिजः प्राणेभ्योऽप्यधिका प्रिया ॥ ३ ॥ सा च तेन समानाय रूपयौवनशालिने दत्ता वराङ्गनानेत्रचकोरामृतरश्मये ॥ ४ ॥ नाम्ना समुद्रदत्ताय वणिक्पुत्राय साधवे । नगर्यामार्यजुष्टायां ताम्रलिप्त्यां निवासिने ।। ५ ।। For Private and Personal Use Only
SR No.020510
Book TitleNiti Kalptaru
Original Sutra AuthorN/A
AuthorV P Mahajan
PublisherBhandarkar Oriental Research Institute
Publication Year1956
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy