________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मांतिकल्पतरून कदाचित्सा स्वदेशस्थे पत्यौ तस्य पितुर्गुहे। स्थिता वणिक्सुता दूरात्पुरुषं कंचिदैक्षत ॥ ६॥ तं केवलयुवानं च चपला मारमोहिता । गुप्तं सखीमुखानीतं भेजे प्रच्छन्नकामुकम् ॥ ७ ॥ ततः प्रभृति तेनैव सह तत्र मुदा रहः । रात्रौ रात्रावरंस्तासौ तदेकासक्तमानसा ॥ ८ ॥ एकदा च स कौमारः पतिस्तस्याः स्वदेशतः । आजगामाथ तत्पित्रोः प्रमोद इव मूर्तिमान् ॥ ९॥ सोत्सवे च दिने तस्मिन्सा नक्तं कृतमण्डना । मात्रानुप्रेषिता भेजे शय्यास्थायिगतं पतिम् ॥ १० ॥ प्रार्थिता तेन चालीकसुप्तं चक्रेऽन्यमानसा । पानमत्तोऽध्वखिन्नश्च सोऽपि जहे च निद्रया ॥ ११ ॥ ततश्च सुप्ते सर्वस्मिन्मुक्तपीते जने शनैः । सन्धि भित्वा विवेशात्र चौरो वासगृहान्तरे ॥ १२ ॥ तत्कालं तमपश्यन्ती साप्युत्थाय वणिक्सुता। स्वजारकृतसंकेता निरगान्निमृतं ततः ॥ १३ ॥ तदालोक्य स चौ[२६ अरोऽपि विनितेच्छा व्यचिन्तयत् । येषामर्थे प्रविष्टोऽहं तैरेवाभरणैर्युता । निशीथे निर्गतैषा तद्वीक्षेऽसौ कुत्र गच्छति ॥ १४ ॥ इत्याकलय्य निर्गल्य स चौरस्तां वणिक्सुताम् । वसुदत्तामनुययौ तत्र दत्तदृष्टिरलक्षितः ॥ १५॥ सापि पुष्पादिहस्तैकमसंकेतसखीयुता । गत्वा बाह्यं प्रविष्टाभूदुद्यानं नातिदूरगम् ॥ १६ ॥ तत्रापश्यच्च तं वृक्षे लम्बमानं स्वकामुकम् । संकेतकागतं रात्रौ लब्ध्वा नगररक्षिभिः । उल्लम्बितं चौरबुद्धया पाशकण्ठं मृतस्थितम् ॥ १७ ॥
For Private and Personal Use Only