SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra . २६४ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नीतिकल्पतरुः । .... 'अश्वरक्षायां तत्प्रसङ्गेन च लक्षणम् । श्वचक्रस्यापि वक्ष्येऽहं नृपाणां कौतुकावहम् ॥ ३॥ [ १०८अ ] नृतुरगकरिकुम्भपर्याणसक्षीरवृक्षेष्टका सञ्चयच्छत्र शय्यासनालूखलानि ध्वजं चामरं शाद्वलं पुष्पितं वा देशं यदा श्वावमूत्राग्रतो याति यातुस्तदा कार्यसिद्धिर्भवेदाईके गोमये मिष्टभोज्यागमः शुष्कसंमूत्रणे शुष्कमन्नं गुड मोदकावाप्तिरेवाथवा । थवा अथ विषतरुकण्टकी काष्ठपाषाणशुष्कद्रुमास्थिश्मशानान्यवमुत्र्यावहत्या - यायिनोऽप्रेसरोऽनिष्टमाख्याति शय्याकुलालादिभाण्डान्यभुक्तान्यभिन्नानि वा मूत्रय कन्यकादोष कृद्भुज्यमानानि चेद्दुष्टतां तद्गृहिण्यास्तथा स्यादुपानत्फलं गोस्तु संमूत्रणेऽवर्णजः सङ्करः । गमनमुखमुपानहं संप्रगृह्योपतिष्ठेचदा स्यात्तदासिद्धये मांस पूर्णाननेऽर्थप्तिरार्द्रेण चास्थ्ना शुभं साग्न्यलातेन शुष्केण चारथ्ना गृहीतेन मृत्युः प्रशान्तोल्मुकेनाभिघातोऽथ पुंसः शिरोहस्तपादादिवक्त्रे भुवोऽभ्यागमो च वस्त्रचीरादिभिर्व्यापदः केचिदाहुः सवस्त्रे शुभम् । प्रविशति गृहे शुष्कास्थिवस्त्रे प्रधानस्य तस्मिन् वधः शृङ्खलाशीर्णबल्लीवस्त्रादि वा बन्धनं चोपगृह्योपतिष्ठेद्यदास्यात्सदा बन्धनं लेढि पादौ विधुवंश्च श्रोत्रे पर्यायक्रमंश्चापि विघ्नाय यातुर्विरोधे विरोधस्तथा स्वाङ्गकण्डूयने स्यात्स्वपंश्चोर्ध्वपादः सदा दोषकृत् । सूर्योदयेऽर्काभिमुखो विरौति ग्रामस्य मध्ये यदि सारमेयः । एको यदा वा बहवः समेताः शंसन्ति देशाधिपमन्यमाशु ॥ ४ ॥ सूर्योन्मुखः श्वानलदिस्थितश्च चौरानलत्रासकरोऽचिरेण । मध्याह्नकालेऽनलमृत्युशंसी संशोणितः स्यात् कलहोऽपराह्ने ॥५॥ रुवन्दिनेशाभिमुखोऽस्तकाले कृषीवलानां भयमाशु दत्ते । प्रदोषकालेऽनिलदिङ्मुखश्च दत्ते भयं मारुततस्करोत्यम् ||६|| उ[१०९अ]दङ्मुखश्चापि निशार्धकाले विप्रव्यथा गोहरणं च शास्ति । निशावसाने शिवदिङ्मुखश्च कन्याभिदूषान लगर्भपातान् ॥ ७ ॥ 1 Corrupt. For Private and Personal Use Only
SR No.020510
Book TitleNiti Kalptaru
Original Sutra AuthorN/A
AuthorV P Mahajan
PublisherBhandarkar Oriental Research Institute
Publication Year1956
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy