________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतः।
२६५ उच्चैः स्वराः स्युस्तृणकूटसंस्थाः प्रासादवेश्मोत्तमसंस्थिता वा । वर्षासु वृष्टिं कथयन्ति तीनां परत्र मृत्यु दहनं रुजश्च ॥ ८ ॥ पावृट्कालेऽवग्रहेऽम्भोऽवगाह्य प्रत्यावर्ते रेचकैश्चाप्यभीक्ष्णम् । आधुन्वन्तो वा पिबन्तोऽपि तोयं वृष्टिं कुर्वन्त्यन्तरे द्वादशाहात्॥९॥ द्वारे शिरो न्यस्य बहिः शरीरं रोरूयते श्वा गृहीणीं विलोक्य । रोगप्रदः स्यादथ मन्दिरान्तर्बहिर्मुखो वक्ति च बन्धकी ताम् ॥१० कुड्यमुत्किरति वेश्मनो यदा तत्र खानकभयं भवेत्तदा । गोष्ठमुत्किरति गोग्रहं दिशेद्धान्यलब्धिमपि धान्यभूमिषु ॥११॥ एकेनाक्ष्णा साश्रुणा दीनसत्त्वो मन्दाहारो दुःखकृत्तद्गृहस्य । गोभिः सार्ध क्रीडमाणः सुभिक्षं क्षेमारोग्यं चाभिधत्ते सुखं च॥१२॥ वामं जिप्रेत् जानु वित्तागमाय स्त्रीभिः साकं विग्रहो दक्षिणं चेत् ।
ऊरुं वामं चेन्द्रियोर्थोपभोगः सव्यं जिलेदिष्टमित्रैर्विरोधः ॥१३॥ पादौ जिनेद्यायिनश्चेदयात्रा प्राहार्थाप्तिं वाञ्छिता निश्चलस्य । स्थानस्थस्योपानही चेद्विजिप्रेक्षिप्रं यात्रां सारमेयः करोति ॥१४॥ उभयोरपि जिघ्रणे च बाह्वोर्विज्ञेयो रिपुचौरसंप्रयोगः । अथ भस्मनि गोपयीत भक्ष्यं मांसास्थीनि च शीघ्रममिकोपः॥१५॥ ग्रामे भषित्वा च बहिः श्मशाने भषन्ति चेदुत्तमपुंविनाशः। यियासतश्चाभिमुखो विरौति यदा तदा श्वा निरुणद्धि यात्राम् ।।१६॥ उकारवणे विरुतेऽर्थसिद्धिरोकारवर्णेन च वामपार्थे । व्याक्षेपमौकाररुतेन विद्यानिषेधकृत्सर्वरुतैश्च पश्चात् ॥ १७ ॥ खंखेति चोश्चैश्च मुहुर्मुहुर्ये रुवन्ति दण्डैरिव ताडयमानाः । श्वानोऽभिधावन्ति च मण्डलेन तें शून्यतां मृत्युभयं च कुर्युः।।१८॥ प्रकाश्य दन्ता[१०९ब]नभिलेढि सृक्किणी तदाशनं मिष्टमुशन्ति तद्विदः। यदाननं लेढि पुनर्न सकिणी प्रावृत्तभोज्येऽपि तदानविनकृत् ॥१९॥ ग्रामस्य मध्ये यदि वा पुरस्य भषन्ति संहत्य मुहुर्मुहुर्ये । ते क्लेशमाख्यान्ति तदीश्वरस्य वारण्यसंस्थो मृगवद्विचिन्त्यः ।। २० ॥ वृक्षोपगे क्रोशति तोयपातः स्यादिन्द्रकीले सचिवस्य पीडा । वायोगुहे सस्यमयं गृहान्तः पीडा पुरस्यैव च गोपुरस्थे ॥२१॥
For Private and Personal Use Only