________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
नीतिकल्पतरुः ।
[१३४]
अथ मृगयाभिज्ञनिरूपणम् ।
तत्र मार्कण्डेयः ।
Acharya Shri Kailassagarsuri Gyanmandir
यस्मिन्कर्मणि यस्य स्याद्विशेषेण च कौशलम् । तस्मिन् कर्मणि तं राजा परीक्ष्य विनियोजयेत् ॥ १ ॥ समतीतोपधान्पाशान् कुर्याद्धस्तिवनेचरान् । उत्पातान्वेषणे यत्तानध्यक्षांस्तत्र कारयेत् ॥ २ ॥ एवमादीनि कार्याणि पाशैः साध्यानि सर्वथा । हिंसायां यत्र चातुर्य कात्र शान्तजनक्रिया ॥ ३ ॥ सर्वथा नेष्यते राज्ञस्तीक्ष्णोपकरणः क्षयः । पाप साध्यानि कार्याणि यानि तस्य भवन्ति हि ॥ ४ ॥ सन्तस्तानि न कुर्वन्ति तस्मात्तान्निभृतान्नृपः । सर्वथा निर्घृणा दूरलक्ष्यपातविशारदः ॥ ५ ॥ कानने जालयन्त्रज्ञा तथाश्वचारिणश्च ये । प्रांशवो बलवन्तश्च खजलारण्यचारिणाम् । पशूनां पातने दक्षाः कार्यास्ते तत्र कर्मणि ॥ ६॥ इति व्याधकुसुमम् ।
For Private and Personal Use Only
२६३
[ १३५ ]
मृगयाप्रसङ्गेन राज्ञामवश्यं श्वानोऽपि पाल्यः इति तल्लक्षणं लिख्यते । पादाः पश्चनखास्त्रयोऽप्रचरणः षड्भिर्नखैर्दक्षिणस्तान्रौष्ठाग्रनसो मृगेश्वरगतिर्जिघ्रन्भुवं याति च । लाङ्गूलं ससटं दृगृक्षसदृशी कर्णौ च लम्बौ मृदू यस्य स्यात् करोति पौष्टुरचिरात् पुष्टां श्रियं श्वागृहे ॥ १ ॥ अथ शुनीम् ।
पादे पादे पञ्चपञ्चाप्रपादे वामे यस्याः षण्णखाः मल्लिकाक्ष्याः । वक्रं पुच्छं पिङ्गलालम्बकर्णा या सा राष्ट्रं कुक्कुरी पाति पुष्टा ॥ २ ॥