SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १४२ नीतिकल्पतरुः। इति प्रतिभवेद्भार्यामुपांश्वेव तदा जडः । ततस्ते[५५ब]न कुमित्रेण नीत्वा तैः स्वजनैश्च सः ॥ १७॥ दह्यमानोऽपि निश्चेष्टो ददौ नामरणाद्वचः । एवं स मूढो विजहौ प्राणान्न क्षीरिणी पुनः ॥ क्केशाऽर्जितं च बुभुजे तस्यान्यैर्हेलया धनम् ॥ १८ ॥ इति कदर्यमूर्खाभिधं पक्षष्टितमं कुसुमम् । [६७] दोषाय निर्विमर्शानामकस्मादागतं भवेत् । यत्किंचिद्भक्ष्यभोज्यादि स्वाद्विष्टं तन्निशम्यताम् ॥ १ ॥ तडाककारिणोऽमुत्र पुण्यं स्यात्कोटिसंगुणम् । इति कश्चिज्जडः श्रुत्वा मठधारी धनोद्धतः ॥ २ ॥ अस्त्वहं चापि तत्कुर्वे तडाकं मठपार्श्वगम् । येनाहमेव भोक्ष्यामि तत्फलं चात्रजन्मनि ॥ ३ ॥ चैवार्थे अत्रैव जन्मनीति । धनमस्तीदमपि मे महत्तत्कियताप्यहम् । अत्रैव वृद्धिं नेष्यामि परेषां वार्यदानतः ॥ ४ ॥ अयं भावाः यदि परेप्यतो वार्यादास्यन्ति तत्तेषामपि सामान्यन्यायादमु. प्रवृद्धिरिति तनिरोधात्सर्व पुण्यफलं मे दकलग्नं भविष्यतीतीहैव धनसमृद्धिर्मम भूयादिति । इति कृत्वा मतिं मूढः कारयामास सन्निधौ । मठस्यान्यनिषेधाय भित्तीः सर्वत्र आदधे ॥५॥ ततो रहःस्थानमिदमिति मत्वा गर्ने वृषः। हरस्य स्फटिकाद्रेश्च पानार्थ तत्पयः ययौ ॥ ६ ॥ पीत्वा च रह आलोक्य क्रीडा कृत्वा तटोपगाम् । जगामन्येयुरप्येवमेवं चक्रे रहोगतः ॥ ७ ॥ For Private and Personal Use Only
SR No.020510
Book TitleNiti Kalptaru
Original Sutra AuthorN/A
AuthorV P Mahajan
PublisherBhandarkar Oriental Research Institute
Publication Year1956
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy