________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरुः ।
1
दर्श दर्श च तत्रासौ कोऽयमाहन्ति मे तटान् रोहत्राद्वारमेतस्मिंस्तटाक इति दुःखितः ।। ८ । शंकमानो ददर्शाशुमायान्तं वृषपुंगवम् । एकदा पृच्छमालंब्य व्यागृहात्तं निग्रहेच्छया ॥ ९॥ सोत्फाल्यागातुमाकृष्य कैलासं हरवाइनः । तत्राप्यसौ मुनीन्पश्यन्मोदमानोऽर्चितश्च तैः ॥ १० ॥ दिव्य मोदकदानेन तृप्तोऽत्यर्थं जहर्ष च ।
एकदा बांधवास्तस्य स्मृतिमापुः कथं नु ते ॥ ११ ॥ यामि तद्वार्तयास्यैव पुच्छलंबीति निश्चितः ।
विधाय च तथाप्यैव बंधुपृष्टो जगाद तत् ॥ १२ ॥ सर्वं ते विस्मिताश्वकुर्धियं तद्गमनाय वै 1
ततः सर्वे श्रुताश्चर्या भौतास्ते[ ५६अ ] प्रार्थयन्त तम् || १३ ॥ प्रसीद नय तत्रास्मानपि भोजय मोदकान् । तच्छ्रुत्वा स तथेत्येतान्युक्तिमुक्त्वा परेऽहनि ॥ १४ ॥ तडाकोपान्तमनयत्स च तत्राययौ वृषः ।
मुखे जग्राह लाङ्गूलं तत्र प्राणभयेन सः ॥ १५ ॥ तस्याप्यगृह्वाच्चरणावन्यस्तस्यापि चेतरः । इत्यन्योन्यांघ्रिलग्नैस्तैर्भौतैर्यावञ्च शृङ्खला ॥ १६ ॥ रचिता स वृषस्तावदुत्पपात नभो जवात् । याति तस्मिंश्च वृषभे लांगूलालंबिभौतके ।। १७ ।। मुख्य भौतं तमप्रक्षीदेको मौतोऽथदेवतः । कियत्प्रमाणाभवता भक्षिता मोदका इति ॥ १८ ॥ स च भ्रष्टानुसंधानो वृषपुच्छं विमुच्य तम् । पद्माकरौ करौ धृत्वा संश्लिष्टौ भौतनायकः ॥ १९ ॥ प्रमाण इत्याशु यावत्तान्प्रतिवक्ति सः । तावत्सोऽन्ये च ते सर्वे खानिपत्य विपेदिरे ॥ २० ॥ इति जलरोधक मूर्खाभिधं सप्तषष्टितमं कुसुमम् ।
For Private and Personal Use Only
१४३