________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरुः।
अनुविधित्सोपकारेऽपकारेच्छा ।
एत एवायसा तीक्ष्णाः कृन्तन्त्यायूंषि देहिनाम् । एतानि मानवान्घ्नन्ति न मृत्युभद्रमस्तु ते ॥ १३ ॥ विश्वस्तस्यैति यो दारान्यश्चापि गुरुतल्पगः । वृषलीपतिर्द्विजो यश्च पानपश्चैव भारत ॥ १४ ॥ आदेशकद्वतिर्हन्ता द्विजानां परुषश्च यः ।
शरणागतहा चैव सर्वे ब्रह्महभिः समाः ॥१५॥ आदेशकृत्मान्यानामपि ।
एतेषु नैव वक्तव्यं प्रायश्चित्तमिति श्रुतिः ।
अतिपापकरत्त्वाञ्च महामूर्खा इमे स्मृताः ॥ १६ ॥ इति नीतिकल्पे मूर्खकाण्डे साक्षान्मूर्खकुसुमम् ।
.....
...
[४१] अथार्थिकमूर्खलक्षणम् । तत्र विदुरवाक्यं धृतराष्ट्र प्रति :दुःशासनस्तूपहतान्तरात्मा
नावर्तते क्रोधवशात्कृतघ्नः । न कस्यचिन्मित्रमथो दुरात्मा
कलाश्चैता अधमस्येह पुंसः ॥१॥ न श्रद्दधाति कल्याणं परेभ्योऽप्यात्मशंकितः ।
निराकरोति मित्राणि यो वै सोऽधमपूरुषः ॥ २॥ कल्याणं पुण्यं, परेभ्यः परेषाम् । स्वस्यासद्वत्तदर्शनातिशं[४९कितः ।
न तथेच्छन्त्यकल्याणाः परेषां वेदितुं गुणान् । यथैषां ज्ञातुमिच्छन्ति नैर्गुण्यं पापचेतनाः ॥ ३ ॥ विद्याशीलवयोवृद्धान्बुद्धिवृद्धांश्च भारत । धनाभिजनवृद्धांश्च नित्यं मूढोऽवमन्यते ॥४॥ अनार्यवृद्धमप्रज्ञमसूयकमधार्मिकम् । अनर्थाः क्षिप्रमायान्ति वाग्दुष्टं क्रोधनं तथा ॥ ५ ॥
For Private and Personal Use Only