________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मीतिकल्पतरुः । मिथ्या चरति मिथ्याभिधानेन मित्रं प्रतारयति ।
अकामान्कामयति यः कामयानान्यरिद्विषन् । बलवंतं च यो द्वेष्टि तमाहुर्मूढचेतसम् ॥ ३ ॥ अमित्रं कुरुते मित्रं मित्रं द्वेष्टि हिनस्ति च । कर्म चारभते दुष्टं तमाहुर्मूढचेतसम् ॥ ४ ॥ संसारयति कृत्यानि सर्वत्र विचिकित्सते ।
चिरं करोति क्षिप्रार्थे स मूढो भरतर्षभ ॥ ५ ॥ संसारयति लोके प्रसारयति । क्षिप्रार्थे क्षिप्रसाध्येऽर्थे ।
अनाहूतः प्रविशति अपृष्टो बहुभाषते । विश्वसेधः प्रमत्तेषु मूढचेता नराधमः ॥ ६ ॥ परान्क्षिपति दोषेण वर्तमानः स्वयं तथा । यस्तु क्रुध्यत्यनांशः सन्स च मूढतमो नरः ॥ ७ ॥ आत्मनो[४८ब]बलमज्ञात्वा परार्थपरिवर्जितम् ।
अलभ्यमिच्छन्नैष्कर्म्यान्मूढबुद्धिरिहोच्यते ॥ ८॥ परार्थपरिवर्जितं धर्मार्थवर्जितं सच्छलमिति यावत्, नैष्कर्म्यात्पुरुषकारं विना ।
अशिष्यं शास्ति यो राजन्ये च शून्यमुपासते । कदर्य भजते यश्च तानाहुर्मूढचेतसः ॥९॥ एकः सम्पन्नमश्नाति वस्ते वासश्च शोभनम् ।
योऽसंविभज्य भूतेभ्यः को नृशंसतरस्ततः ॥ १० ॥ सम्पन्नं मिष्टम् ।
एकः पापानि कुरुते फलं भुङ्क्ते महाजनः ।
भोक्तारो विप्रमुच्यन्ते कर्ता दोषेण लिप्यते ॥ ११ ॥ महाजनः परिवारो यस्य तस्मात्परार्थं पापार्जनं मौर्यमित्यर्थः ।
अतिमानोऽतिवादश्च काले त्यागो नराधिप । क्रोधश्चानुविधित्सा च मित्रद्रोहश्च तानि षट् ॥ १२ ॥
For Private and Personal Use Only