________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मीतिकरुपतक। यन्नष्टं तच्छोकेनानवाप्यं केवलं शरीरमुपतप्यते ।
पुनर्नरो म्रियते जायते च
पुनर्नरो वर्धते हीयते पुनः । पुनर्नरो याचति याच्यते च
पुनर्नरः शोचति शोच्यते च ॥ १५० ॥ सुखं च दुःखं च भयाभयौ च .
___लाभालाभौ मरणं जीवितं च पर्यायशः सर्वमिह स्पृशन्ति
तस्माद्वीरो नैव शोचेन्न हृष्येत् ॥ १५१॥ चलानि हीमानि षडिन्द्रिया[१७ ब]णि
तेषां यद्यद्वर्धते यत्र यत्र । ततस्ततः स्रवते बुद्धिरस्य
छिद्रोदकुम्भादिव नित्यमम्भः ॥ १५२ ॥ अत्रैव प्रसङ्गान्मोक्षसाधननिरूपणम् ।
बुद्धया भयं प्रणुदति तपसा विन्दते महत् । गुरुशुश्रूषया ज्ञानं शान्ति त्यागेन विन्दति ॥ १५३ ॥ अनाश्रिता वेदपुण्यं दानपुण्यामनाश्रिताः । रागद्वेषविनिर्मुक्ता विचरन्तीह मोक्षिणः ॥ १५४ ॥ स्वधीतस्य सुबुद्धस्य सुकृतस्य च कर्मणः।'
तपसश्च सुतप्तस्य तस्यान्ते सुखमेधते ।। १५५ ॥ भवतु मोक्षसाधनान्वेषणं परमपाण्डित्यं केचिदेवात्र पात्रं व्यवहारिणे पुनः पाण्डित्यमेतत् यत्सर्वथा ज्ञातिभेदो न कर्तव्य इत्याशयेन विदुरः प्रस्तावयति।
स्वास्तीर्णानि शयनानि प्रपन्ना
न वै भिन्ना जातु निद्रा लभन्ते । न स्त्रीषु राजन् रतिमामुवन्ति
न मागधैः स्तूयमाना न सूतैः ॥ १५६ ॥
For Private and Personal Use Only