________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भौतिकल्पता।
न वै मिन्ना जातु चरन्ति धर्म . न वै सुखं प्राप्नुवन्तीह भिन्नाः । न वै भिन्ना गौरवं चाश्रयन्ति
न वै भिन्नाः प्रशमं रोचयन्ति ॥ १५७ ॥ न वै तेषां स्वदते पथ्यमुक्त
योगक्षेमं कल्पते नोत तेषाम् । भिन्नानां वै मनुजेन्द्र परायणं ।
__न विद्यते किंचिदन्यद्विनाशनात् ॥ १५८ ॥ पथ्यं हितमुक्तं न स्वदते न रोचते ।
संभाव्यं गोषु च क्षीरं संभाव्यं ब्राह्मणे तपः । संभाव्यं स्त्रीषु चापल्यं संभाव्यं ज्ञातितो भयम् ॥ १५९ ॥ धूमायन्ते व्यपेतानि ज्वलन्ति सहितानि च । ।
धृतराष्ट्रोल्मुकानीव ज्ञातयो भरतर्षभ ॥ १६० ॥ तस्मात् ज्ञातिभ्यो यथोचितं स्वभागो देय एवेति तत्त्वम् । व्यपेतान्यसंहतानि, मिलिताश्च किंचिद्भेददर्शनाज्वलितहृदया भवन्तीति।
ब्राह्मणेषु च ये शूराः स्त्रीषु ज्ञातिषु गोषु च ।
वृक्षादिव फलं पक्कं धृतराष्ट्र पतन्ति ते ॥ १६१ ॥ न जातु बल्यहमित्येक' एव सुखं [ १८ अ ] चरामि किं ज्ञातिभिरिति मन्तव्यं यतः -
महानप्येकजो वृक्षो बलमन्सुप्रतिष्ठितः । प्रसह्य एव वातेन -शाखास्कन्धान्विमर्दितुम् ॥ १६२ ॥ अथ ये सहिता वृक्षाः संघशः सुप्रतिष्ठिताः। तेऽपि शीघ्रतमान्वातान्सहन्तेऽन्योन्यसंश्रयात् ॥ १६३ ॥
1 Corrupt.
For Private and Personal Use Only