SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १२ www.kobatirth.org नीतिकल्पतरुः । अन्वाहार्येषूत्तमदक्षिणेषु तथा रूपं कर्म विख्यायते ते ॥ १० ॥ FE क्षेत्रे क्रियते पार्थ कार्य न वै किञ्चिद्विद्यते प्रेत्यकार्यम् । त्वया कृतं पारलोक्यं च कार्य पुण्यं महात्मभिरनुष्ठितं च ॥ ११ ॥ जहाति मृत्युं न जरां भयं च न क्षुत्पिपासे मनसश्वाप्रियाणि । न कर्तव्यं विद्यते तत्र किश्चि दन्यत्र वाचेन्द्रियप्रीणनार्थात् ॥ १२ ॥ एवंरूपं कर्मफलं नरेन्द्र मात्रावता हृदयस्य प्रियेण । स क्रोधजं पाण्डव हर्षजं च लोकावुभौ मा प्रहासीचिराय ॥ १३ ॥ क्रोधजेन हर्षजेन मात्रावताल्पकालभोज्येन कामफलेनेत्यर्थः । नाधर्मे ते दीयते पार्थ बुद्धि संरम्भात्कर्म च पापम् । अद्धा तत्किं कारणं यस्य हेतोः प्रज्ञाविरुद्धं कर्म चिकीर्षसीदम् ॥ १४ ॥ अव्याधिजं कटुकं शीर्षरोगं यशोमुषं पापफलोदयं च । Acharya Shri Kailassagarsuri Gyanmandir यत्र भीष्मः शान्तनवो हतः स्या यत्र द्रोणः सहपुत्रो हतः स्यात् ॥ १५ ॥ कृपः शल्यः सौमदत्तिः विकर्णो विविंशतिः कर्णदुर्योधनौ च । For Private and Personal Use Only
SR No.020510
Book TitleNiti Kalptaru
Original Sutra AuthorN/A
AuthorV P Mahajan
PublisherBhandarkar Oriental Research Institute
Publication Year1956
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy