SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org नीतिकल्पतरुः । निबन्धिनी तृष्णे पार्थ तामिच्छतां बाध्यते धर्म एव । धर्मं तु यः प्रवृणुते स बुद्ध: कामी वृद्धे हीयतेऽनुरोधी ॥ ४ ॥ धर्म कृत्वा कर्मणां तात मुख्यं महाप्रतापः सवितेव भाति । हानेन धर्मस्य महीमपमां लब्ध्वा नरः सीदति पापबुद्धिः || ५ || ] चरितं ब्रह्मचर्य यज्ञैरिष्टं ब्राह्मणेभ्यश्च दत्तम् । वेदोsafar [ ५ परं स्थानं मन्यमानेन भूय आत्मा दत्तो वर्षपूगं सुखेभ्यः ॥ ६ ॥ सुखं प्रियं सेवमानोऽतिवेलं योगाभ्यासे यो न करोति कर्म । वित्तक्षये हीनसुखेऽतिवेलं दुःखं यायात्कामवेगेन नुन्नः ॥ ७ ॥ एवं पुनरर्थकामप्रसक्तो हित्वा धर्मं यः प्रकरोत्यधर्मम् । अश्रद्धयत्परलोकाय मूढो हित्वा सुखं तप्यते प्रेत्य मन्दः ॥ ८ ॥ न कर्मविप्रणाशोऽस्त्यमुत्र पुण्यात्मनां यदि वा पापकानां । पूर्व कर्तुर्गच्छति पुण्यपापं पश्चादनुयाहि कर्ता ॥ ९ ॥ न्यायोपेतं ब्राह्मणेभ्यो यदन्नं श्रद्धोपेतं गन्धरसोपपन्नम् For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir ११
SR No.020510
Book TitleNiti Kalptaru
Original Sutra AuthorN/A
AuthorV P Mahajan
PublisherBhandarkar Oriental Research Institute
Publication Year1956
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy