________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
नीतिकल्पतरुः ।
निबन्धिनी तृष्णे पार्थ तामिच्छतां बाध्यते धर्म एव ।
धर्मं तु यः प्रवृणुते स बुद्ध:
कामी वृद्धे हीयतेऽनुरोधी ॥ ४ ॥
धर्म कृत्वा कर्मणां तात मुख्यं महाप्रतापः सवितेव भाति ।
हानेन धर्मस्य महीमपमां
लब्ध्वा नरः सीदति पापबुद्धिः || ५ || ] चरितं ब्रह्मचर्य
यज्ञैरिष्टं ब्राह्मणेभ्यश्च दत्तम् ।
वेदोsafar [ ५
परं स्थानं मन्यमानेन भूय
आत्मा दत्तो वर्षपूगं सुखेभ्यः ॥ ६ ॥
सुखं प्रियं सेवमानोऽतिवेलं
योगाभ्यासे यो न करोति कर्म । वित्तक्षये हीनसुखेऽतिवेलं
दुःखं यायात्कामवेगेन नुन्नः ॥ ७ ॥
एवं पुनरर्थकामप्रसक्तो
हित्वा धर्मं यः प्रकरोत्यधर्मम् । अश्रद्धयत्परलोकाय मूढो
हित्वा सुखं तप्यते प्रेत्य मन्दः ॥ ८ ॥
न कर्मविप्रणाशोऽस्त्यमुत्र
पुण्यात्मनां यदि वा पापकानां ।
पूर्व कर्तुर्गच्छति पुण्यपापं
पश्चादनुयाहि कर्ता ॥ ९ ॥
न्यायोपेतं ब्राह्मणेभ्यो यदन्नं
श्रद्धोपेतं गन्धरसोपपन्नम्
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
११