________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
नीतिकल्पतरुः ।
एतान्हत्वा कीदृशं ते सुखं स्थाद्वन्देास्तदनुहि पार्थ ॥ १६ ॥
लब्ध्वापीमां पृथिवीं सागरान्तां
जरामृत्यू नैव जातु प्रजह्याः ।
प्रियाप्रिये सुखदुःखे च राज
नेवं विद्वान्नैव युद्धं कुरुत्वम् ॥ १७ ॥
अमात्यानां यदि कामस्य हेतो
रेवयुक्तः [ ६अ ] कर्म चिकीर्षसि त्वम् ।
अपक्रामेः संप्रदाय स्वमेभ्यो
मैवापगा देवयानात्पथेो वै '
'असंशयं संजय सत्यमेत
इति सर्वतः शोधितत्वाद्वाक्यजातमिदं सर्वचिन्तावर्जकमपि समलत्वान्नीत्याभास एवेति । अत्र युधिष्ठिरस्य समर्थनवाक्यम् । अमलत्वात्परमार्थनीतिरूपत्वाच्चाल्पम् ।
यथाः-
द्धर्मो वरः कर्मणां यत्त्वमात्थ ।
ज्ञात्वा तु मां संजय गईयेस्त्वं
॥ १८ ॥ इति
धर्म यदि धर्मं चरामि ॥ १९ ॥
यत्राधर्मो धर्मरूपाणि धत्ते
कृत्स्नोsधर्मः दृश्यते धर्मरूपः ।
तथा धर्मो विदधदधर्मरूपं
Acharya Shri Kailassagarsuri Gyanmandir
१३
For Private and Personal Use Only
विद्वांसस्तत्संप्रपश्यन्ति बुद्धया ' ॥ २० ॥ इति
अत्रार्थः । अधर्मे हिंसादिरूपोऽसौ च चैौरवर्ण्यः सत्त्वादिगतो यथा धर्मः तथा क्षत्रधर्मोऽप्यसौ यथा वा मधुपर्के पशुहिंसाधर्मो गृहस्थानामग्निहोत्रादिरूपोऽसावापि बीजपश्वादिहिंसया वानप्रस्थसंन्यासिनां यथाऽधर्म एव तथा तदुक्तो वनप्रव्रज्या -