SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org नीतिकल्पतरुः । एतान्हत्वा कीदृशं ते सुखं स्थाद्वन्देास्तदनुहि पार्थ ॥ १६ ॥ लब्ध्वापीमां पृथिवीं सागरान्तां जरामृत्यू नैव जातु प्रजह्याः । प्रियाप्रिये सुखदुःखे च राज नेवं विद्वान्नैव युद्धं कुरुत्वम् ॥ १७ ॥ अमात्यानां यदि कामस्य हेतो रेवयुक्तः [ ६अ ] कर्म चिकीर्षसि त्वम् । अपक्रामेः संप्रदाय स्वमेभ्यो मैवापगा देवयानात्पथेो वै ' 'असंशयं संजय सत्यमेत इति सर्वतः शोधितत्वाद्वाक्यजातमिदं सर्वचिन्तावर्जकमपि समलत्वान्नीत्याभास एवेति । अत्र युधिष्ठिरस्य समर्थनवाक्यम् । अमलत्वात्परमार्थनीतिरूपत्वाच्चाल्पम् । यथाः- द्धर्मो वरः कर्मणां यत्त्वमात्थ । ज्ञात्वा तु मां संजय गईयेस्त्वं ॥ १८ ॥ इति धर्म यदि धर्मं चरामि ॥ १९ ॥ यत्राधर्मो धर्मरूपाणि धत्ते कृत्स्नोsधर्मः दृश्यते धर्मरूपः । तथा धर्मो विदधदधर्मरूपं Acharya Shri Kailassagarsuri Gyanmandir १३ For Private and Personal Use Only विद्वांसस्तत्संप्रपश्यन्ति बुद्धया ' ॥ २० ॥ इति अत्रार्थः । अधर्मे हिंसादिरूपोऽसौ च चैौरवर्ण्यः सत्त्वादिगतो यथा धर्मः तथा क्षत्रधर्मोऽप्यसौ यथा वा मधुपर्के पशुहिंसाधर्मो गृहस्थानामग्निहोत्रादिरूपोऽसावापि बीजपश्वादिहिंसया वानप्रस्थसंन्यासिनां यथाऽधर्म एव तथा तदुक्तो वनप्रव्रज्या -
SR No.020510
Book TitleNiti Kalptaru
Original Sutra AuthorN/A
AuthorV P Mahajan
PublisherBhandarkar Oriental Research Institute
Publication Year1956
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy