________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६४
मीतिकल्पतरुः। इस्थमध्यारोपेणाद्वैतं समापवादेन तन्निरासप्रकारमाह । तस्येति । यथाप्तोपदेशेन स्वयमूहितेन वा नायं सर्पः किन्तु रज्जुरिति विशेषदर्शनकालेऽधिष्ठानरज्जुसाक्षात्कारेण रज्जुज्ञाननिवृत्तौ सर्पभ्रान्तिनिवृत्तिपूर्व तज्ननितं दुःखादिकं निवर्तते । तथाप्तोपदेशेन स्वयमूहितेन वा विशेषदर्शनकालेनेदं भानं सकलं स्वात्मना किं च न ब्रह्मैवेदं सर्वमिति साक्षात्कारेण तदज्ञाननिवृत्तौ जगद्धान्तिनिवृत्तिपूर्व तन्ननितदुःखादिकं निवर्तते इति । तथाचार्याः
'ब्रह्मण्यवस्थिता मायाविक्षेपावृत्तिरूपिका ।
आवृत्याखंडता तस्मिञ्जगज्जीवौ प्रकल्पयेत्' ॥ १२ ॥ इति । जीवगतश्च विशेषस्तैरेव विवृतो यथा ।
' अवच्छिन्नश्चिदाभासस्तृतीयः स्वप्नकल्पितः ।
विज्ञेयस्त्रिविधो जीवस्तत्रायः पारमार्थिकः । ॥ १३ ॥ अवच्छिन्नो घटाकाशादिवत्प्राणादिसंघातावच्छिन्नःप्रत्यगात्मेत्येकः । उदक इव सूर्यादेर्बुद्धयाधुपाधौ चित्प्रतिबिम्बोपाधिधर्मास्कंदितो द्वितीयः । देवोऽहं मनुष्योऽहमित्येवं स्वप्न इव स्थूलसंघाताभेदेन कल्पितो जीवस्तृतीयः। तत्रायोऽवच्छिन्नः पारमार्थिकमुक्तियोग्य इत्यर्थः । कथमवच्छिन्नस्य पारमार्थिकतेस्यत्रापि तैरेव समर्थितम् । -
'अवच्छेदः कल्पितः स्यादवच्छेद्यं तु वास्तवम् ।
तस्मिञ्जीवत्वमारोपात्बह्मत्वं तु स्वभावतः' ॥ १४ ॥ कल्पित इति निरवयवस्यावच्छेदायोगानुपाधिपरिच्छेदेनैव तत्परिच्छेद इति भावः । वास्तवमिति त्ववच्छेदस्य । कल्पितत्वेऽपि तदवच्छेद्यं वास्तव चरणावरणसमारोपे चरणवेष्टनस्यावास्तवत्वेऽपि चरणत्वेन वेष्टयमानं वास्तव. मेवेति । [६४ ब ] तस्मादिदमत्र सिद्धमित्याहुः ।
अवच्छिन्नस्य जीवस्य तादात्म्यं ब्रह्मणा सह ।
तत्त्वमस्यादिवाक्यानि जगुर्नेतरजीवयोः ॥ १५ ॥ . इतरजीवयोश्चिदाभासस्वप्नकल्पितयोः सृष्टिप्रलयजागरस्वप्नव्यवस्था पुनरत्रेत्यमिति च तैरुक्तमिति निशम्यताम् ।
For Private and Personal Use Only