________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१६२
नीतिकल्पतरुः ।
[६३ अ] सनत्सुजातः ।
अपृच्छः कर्मणा यन्मां मृत्युर्नास्तीति चापरम् ।
शृणु मे ब्रुवतो राजन्यथैतन्मा विशङ्किथाः ' ॥ २ ॥ कर्मणा ब्रह्मचर्यादिना मृत्युर्नास्तीति मृत्युसंभावमपरं नात्स्येव मृत्युरिति । 'उभे सत्ये क्षत्रिय तस्य विद्धि मोहान्मृत्युः संमतो यत्कवीनाम् । प्रमादं वै मृत्युमहं ब्रवीमि सदाप्रमादममृतत्वं ब्रवीमि ' ॥ ३ ॥
"
प्रमादे पुनः
Acharya Shri Kailassagarsuri Gyanmandir
यत् यस्मात्कवीनां मोहान्मिथ्याज्ञानान्मृत्युः संमतस्तस्मादुभे सत्ये, मोहसत्वे मृत्युरस्ति तनिवृत्तौ नास्तीति फलितमाह । प्रमादमिति । प्रमादः स्वाभाविकस्वरूपविस्मृतिः, अप्रमादः स्वाभाविकस्वरूपेणावस्थानमिति ।
'प्रमादाद्वा असुराः पराभवन्नप्रमादाद्बह्मभूताः सुराश्च ।
नैवं मृत्योर्व्याघ्रादिवोद्विजन्ति नाप्यस्य रूपमुपलभ्यते हि ' ॥ ४ ॥ प्रमादिनोऽसुरास्ते, ये पुनरप्रमादिनस्ते सुरा इति । एवमित्यप्रमादे ।
' यमं त्वेके मृत्युमतोऽम्यमाद्दुरात्मावासममृतं ब्रह्मचर्यम् ।
पितृलोके राज्यमनुशास्ति देवः शिवः शिवानामशिवोऽशिवानाम् ॥५॥ आत्मावासं शारीरिणम् । चरणमाचरणं चरस्तमर्हतीति चर्यः । अमृतं ब्रह्मचर्यम् तदाचरणाईः अस्मदादिवत्तदुपासनपर इत्यर्थः । असमश्वः समास
आ
ततध
' कामानुसारी पुरुषः कामाननुविनश्यति । कामान्न्युदस्य धुनुते यत्किंचित्पुरुषो रजः ' ॥ ६ ॥
अयं च कामः—‘तमोऽप्रकाशो भूतानां नरकोऽयं प्रदृश्यते ।
गृह्यन्त इव धावन्ति गच्छन्तः श्वभ्रवत्सुखम् ' । ७ ॥ कामेनाकार्यकरणादसौ कामस्तमो भूत्वा नरकरूपेण परिणमते । तत्र गृह्यन्तोऽन्येन बलाद्गृहीता इव सुखार्थं धावन्तीति । एतदेवं संगृह्णाति ।
' अविद्या वै प्रथमं हन्ति लोकान्कामक्रोघाववगृह्याशु पश्चात् । एते बलात् प्राप्नुवन्ति धारास्तु धैर्येण चरन्ति [ ६३ ] तत्त्वम् ॥८॥
For Private and Personal Use Only