SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नीतिकल्पतरुः। संवत्सरानत्र बहूनौषधप्राप्तिशंसिनः । यौवनस्था च तां प्राप्तामौषधेन प्रवर्धिताम् ॥ ८ ॥ ब्रुवाणा दर्शयामासुः सुतां तस्मै महीभृते । सोऽपि तान्पूरयामास वैद्यांस्तुष्टो धनोच्चयैः । इति व्याजाज्जडधियो धूतैर्भुज्यन्त ईश्वराः ॥९॥ इति राजमूर्खाभिधं षट्पञ्चाशत्तमं कुसुमम् । [५७ ] बहु क्षपयते मूर्खः स्वल्पस्यार्थे धनांधधीः । केनचिद्भुतको ग्राम्यः पणेन पणितः समाम् ॥ १॥ वृत्त्यतोषात्तमापृच्छय ययौ स च गृहं स्वकम् । गते तस्मिंश्च पप्रच्छ भार्या तन्विगतः समा ॥ २ ॥ त्वतः किंचिगृहीत्वेति साप्यर्धपणमभ्यधात् । क्रुद्धोऽर्धपणमेतस्मात्प्रत्यानेतुं स तीवधीः ॥ ३॥ चक्रे दशपणांस्तत्र पाथेयं तदवाप्तये । गत्वा च भृतकात्तस्मात्तमर्धपणमानयत् । तच्चार्थकौशलं शंसन्ययौ लोकहास्यताम् ॥ ४ ॥ इति धनमूर्खामिधं सप्तपश्चाशत्तमं कुसुमम् । [५८] मूर्खाणां जन्म ये प्राहुर्व्यर्थं ते न मता मम । आकल्पं हास्यदानात्तज्जन्म हर्षाय धीमताम् ॥ १॥ तथा च कस्यचिद्यानपात्रेणाब्धि तरिष्यतः । सौर्वणं पात्रमपतज्जले तत्रैव स द्रुतम् ॥ २॥ आवर्त जलगतेनाभिमुखं चिहमादधौ।। [५३ ब]अस्त्वागमनवेलायामुद्धरामीति निश्चितः ॥ ३ ॥ For Private and Personal Use Only
SR No.020510
Book TitleNiti Kalptaru
Original Sutra AuthorN/A
AuthorV P Mahajan
PublisherBhandarkar Oriental Research Institute
Publication Year1956
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy