________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरुः।
___ यस्मिन् त्सरुप्रदेशे व्रणो भवेतद्वदेव खड्गस्य ।
वनितानामिव तिलको गुह्ये वाच्यो मुखे दृष्ट्वा ॥ ९ ॥ वर्षास्त्रीणां मुखे तिलकं दृष्ट्वा गुह्येऽप्यस्तीति वाच्यम् । तथाऽत्रापि मुष्टी अणं विलोक्य मध्येऽग्रे च व्रणो वाच्यः। अगुलानुसारेण वणफलमाह वराहः
'पुत्रमरणं धनाप्तिर्धनहानिः संपदोऽपि बन्धश्च । एकाद्यगुलसंस्थैर्बणैः फलं निर्दिशेत्क्रमशः ॥ १० ॥ सुतलामः कलहो हस्तिलब्धिपुत्रमरणधनलाभाः । क्रमशो विमाशवनिताप्तिचित्तदुःखानि षट्प्रभृति ॥ ११ ॥ लन्धिनिर्वृद्धिः स्त्रीलब्धयो वधो मरणपरितोषाः । ज्ञेयाश्चतुर्दशादिषु धनहानिश्चैकविंशे स्यात् ॥ १२ ॥ वित्ताप्तिरनिर्वाणं धनागमो मृत्युसंपदोऽस्वत्वम् । ऐश्वर्यमृत्युराज्यानि च क्रमास्त्रिंशदिति यावत् ॥ २३ ॥ परतो न विशेषफलं वृद्धिविषमसमस्थाश्च पापशुभफलदाः ।
कैश्चिदफलाः प्रदिष्टास्त्रिंशत्परतोऽप्रमिति यावत् ' ॥ १४ ॥ . एतचेष्टितफलं स एवाह---
'कणितं मरणायोक्तं पराजयाय प्रवर्तन कोशात् ।
स्वयमुदीर्णे युद्धं ज्वलिते विजयो भवति खड्ग' ॥१५॥ एतत्परिभाषां च स एवाह-- 'नाकारणं विवृणुयान विघट्टयेच्च पश्येन्न तत्र वदनं न वदेच्च मूल्यम् । देशं न चास्य कथयेन विमानयेच्च नैव स्पृशेन्नृपतिरप्रयतोऽसियष्टिम् ॥१६॥
खड्ग प्रशस्तं मणिहेमचित्रं कोशे सदाचन्दनचूर्णयुक्ते ।
संस्थापये भूमिपतिः प्रयत्ना[८६ब]द्रक्षेत्तथैनं स्वशरीरवञ्च ॥१७॥ एतस्पानमपि स एवाह--
" इदमौशमसं च शस्त्रपानं रुधिरेण श्रियामिच्छतः प्रदीप्ताम् । हविषा गुणवत्सुताभिलिप्सोः सलिलेनाक्षयमिच्छतश्च वित्तम् ॥१८॥
For Private and Personal Use Only