________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१०
नीतिकल्पतरु । आधूनं व्रणबहुलं स्वल्पगुणं प्राप्नुयाच द्विशतांशम् ।
इति पद्मरागम्ल्यं पूर्वाचार्यैः समुद्दिष्टम् ॥ १३ ॥ इति पद्मरागाख्यशोणमणिलक्षणमूल्यकथनामिधं कुसुमम् ।
[१०९] अथोद्देशक्रम[८५ब]प्राप्तं खड्गलक्षणम् । तत्र गर्गोऽङ्गुलप्रमाणेनास्योत्तमादिलक्षणमाह । 'अङ्गुलानि च पश्चाशत्प्रधानः खड्ग उच्यते । तदर्धतो निकृष्टः स्यात्तन्मध्ये मध्यमः स्मृतः ॥१॥ अतोऽधिकं च हीनं च छिन्नवंशं तथैव च ।
न धारयेद्बुधः खड्गम् स विनाशाय केवलम् ' ॥२॥ तत्र वराहः -
'निष्पन्नो न च्छेद्यो निकषैः कार्यः प्रमाणयुक्तः सः ।।
मूले म्रियते स्वामी जननी तस्याग्रतश्छिन्ने' ॥ ३ ॥ मार्कण्डेयः
' शीघ्रः सुमधुरो यस्य शब्दः खड्गस्य श्रूयते । किंकिणीसशस्तस्य धारणं श्रेष्ठमुच्यते ॥ ४ ॥ खड्गः पापलाशाम्रो मण्डलायश्च शस्यते । [८६अकरवीरपलाशाग्रसदृशश्चापि शस्यते ॥५॥ महीधृतसुगन्धश्च पद्मोत्पलसुगन्धभृत् । वर्णतश्चोत्पलाकारः सवर्णो गगनस्य च ।। ६॥ ससमाङ्गलाना शस्यन्ते व्रणास्वहेष्ववस्थिताः'।
श्रीवृक्षपर्वताकार। वंशपत्रनिभाश्च ये ॥ ७ ॥ श्रीवृक्षो बिल्वः ।
काकोलूककबन्धाभा विषमाङ्गुलसंस्थिताः ।
वंशानुगाः प्रभूताश्च न शस्तास्ते कदाचन ॥ ८॥ Corrupt.
___ 1
For Private and Personal Use Only