________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मीतिकल्पतरुः। 'वडवोष्टकरेणुदुग्धपानं यदि पापेन समीहतेऽर्थसिद्धिम् ।
झषपित्तमृगाश्ववस्तदुग्धैः करिहस्ताच्छिदये सतालगभैंः ' ॥ १९ ॥ तालगभ॑स्तालवृक्षनिर्यायैः ।
आर्क पयो हुडुविषाणमषीसमेतं पारावताखुशकृता च युतः प्रलेपः । शस्त्रस्य तैलमथितस्य ततोऽस्य पानं पश्चाच्छितस्य न शिलासु
. भवेद्विघातः ॥ २० । तैलं चात्र तिलस्यैव ।
क्षारे कदल्या मथितेन युक्ते दिनोषिते पायितमायसं तत् ।
सम्यक् शितं चाश्मनि नैति भङ्गं न चान्यलोहेष्वपि तस्य कौण्ठयम् ॥ कदली दग्धायसक्षारम् । तन्माथिते तत्सहिते ।
इति खड्गलक्षणं नाम कुसुमम् ।
. [११०] अथ सेनानीलक्षणम् ।
बृहत्तत्त्वविधानज्ञः फल्गुसारविशेषवित् । राज्ञा सेनापतिः कार्यो ब्राह्मणः क्षत्रियोऽपि वा ॥ १ ॥ कुलीनः शीलसम्पन्नो धनुर्वेदविशारदः । अश्वशिक्षासुशिक्षश्च कुशलः श्लक्ष्णभाषिता ॥ २ ॥ निमित्ते शकुनज्ञाने वेत्ता वैद्यश्चिकित्सिते । पुरुषान्तरविज्ञाने षाड्गुण्ये च विनिश्चितः । . कृतज्ञः कर्मणां शूरस्तथा क्लेशसहोऽप्यूजः ॥ ३ ॥
इति सेनानीलक्षणाभिधं कुसुसम् ।
[१११] अथ भृतकलक्षणम् ।
सत्र मृतकेति भृतकाश्च मृतिकाश्चेत्येकशेषसमासेनोभयोरपि दासीदासयोरुद्देशोऽत्र ग्राह्यः ।
For Private and Personal Use Only