SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २१२ नीतिकल्पतरुः। अहार्यश्चानृशंसश्च दृढभक्तश्च पार्थिवे । ताम्बूलादिधरः कार्यो दासी वाप्यथ तद्गुणा ॥ १ ॥ अहार्यः लोभदानादिनापरैः प्रतारयितुमशक्यः । भारते 'अभिप्रायं यो विदित्वा हि भर्तुः सर्वाणि कर्माणि करोत्यत[८७अन्द्रः । वक्ता हितानामनुरूप आर्य शक्तिज्ञ आत्मेव हि सोनुकम्प्यः' ॥२॥ एतावन्मयं देयमिति स्वशक्तितुल्यं जानन् । वाक्यं तु येनादियते विशिष्टं प्रत्याहतश्चापि नियुज्यमानः । प्रज्ञाभिमानी प्रतिकूलवादी त्याज्यः स तादृक् त्वरयैव भृत्यः ॥३॥ अपेक्षाराजचरितं सर्वेऽपि मृतका स्मृताः । तन्निन्नयोगक्षेमत्वादिति सामुद्रिकं वदे ॥ ४ ॥ यथा तदनुसारेण मन्त्र्यादिभृतकान्तकम् । शोधनायां सुजातायां राज्यस्थैर्य दृढं भवेत् ॥ ५॥ किं नामैतन्न विदितं यदनेन न जायते । यत्राकृत्यैव जन्तूनां सदसत्वं विभाव्यते ॥ ६ ॥ आहुश्चेयं कृता विद्या समुद्रेणेति तत्र च । विवदन्ते महात्मानो ये कर्मशरणा भुवि ॥ ७ ॥ सत्य विधातृविहिता रचने यं ततोऽधिकम् । प्रबलं कर्म विज्ञेयं न्याय्यं को विनिवारयेत् ॥ ८ ॥ अयमर्थः - सत्यं प्रारब्धोपनतं फलमत्रोपभुज्यते । तत्तदनुसारेण जन्तूनां रेखाचिहादि भाव्यते । ॥९॥ परन्तु भगवदेकशरणानां न जातु दुष्कर्मफलोदयो भवेत् । अस्ति च कर्मानुसारि ग्रहदशादि दुष्टफले-तत्प्रसादकमन्त्राधुपासनेन दुष्टफलनिवृत्त्या सुफलोदयः । अस्ति च विज्ञानाग्निदग्धानां कर्मणां पुनरङ्कुरोद्भावना । देहपाताचदर्शनादस्ति प्रारब्धं बलवदिति । तत्रोन्मुक्तवेगाविद्ध. शरन्यायेनावतीर्णवर्णोद्धतनदीवाहन्यायेन वा तस्य प्रत्यावर्तयितुमशक्यत्वेऽपि तस्यातिबलवन्मुक्तशरेणोन्मार्गविक्षेपणादिना चोन्मुक्तशरवत् नदीवाहवच्च प्रत्यावर्तने लक्ष्यानुगमनं तत्तदनर्थविधानं च यथा दृष्टं तथा प्रारब्धमपि For Private and Personal Use Only
SR No.020510
Book TitleNiti Kalptaru
Original Sutra AuthorN/A
AuthorV P Mahajan
PublisherBhandarkar Oriental Research Institute
Publication Year1956
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy