SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org नीतिकल्पतरुः । ततस्तं च तमायं च तस्या भस्मनि शायिनम् । निबद्धमधिकं तत्र द्वावप्येतौ जगाद सः ॥ ३२ ॥ 1 Corrupt. ११ Acharya Shri Kailassagarsuri Gyanmandir मठिकापास्यतामेषा' यावदुत्थापयामि ताम् । जीवन्तीं भस्मतः कान्तां मन्त्रशक्त्या कयापि ताम् ॥ ३३ ॥ इति तौ प्रेर्य निर्बन्धान्निट्य मठिकां च सः । उद्धाट्य तापसो विप्रः पुस्तिकां तामवाचयत् ॥ ३४ ॥ अभिमन्त्रय च मन्त्रेण धूलि भस्मन्यवाक्षिपत् । बदतिच जीवन्ती सा मन्दारवती ततः ।। ३५ ॥ वह्निप्रवेशनिष्क्रान्तं वपुःपूर्वाधिकद्युति । तदा बभार सा कन्या कांचनेनेव निर्मितम् ॥ ३६ ॥ तादृशीं तां तदा दृष्ट्वा ते तथैव स्मरातुराः । प्रास्त कामास्त्रयो ऽप्येवमन्योन्यं कलहं दधुः ॥ ३७ ॥ एकोऽब्रवीदियं भार्या मम मन्त्रबलार्जिता । तीर्थप्रभावजा भार्या ममेयमिति चापरः ॥ ३८ ॥ रक्षित्वा भस्म तपसा जीवितेयं मयेह यत् । तदेषा मम भार्येति जगादात्र तृतीयकः ॥ ३९ ॥ विवादनिश्चयं तेषां त्वं तावन्मे महीपते । निश्चितं ब्रूहि कस्यैषा कन्या भार्योपपद्यते ॥ ४० ॥ विदलिष्यति मूर्धा ते यदि जानन्न वक्ष्यसि । इति वेतालतः श्रुत्वा तं स राजैवमभ्यधात् ॥ ४१ ॥ यः क्लेशमनुभूयापि मन्त्रज्ञस्तामजीवयत् । पिता तस्यास्तत्कार्य करणान्न पुनः पतिः ॥ ४२ ॥ यश्चा [ ३१ ब] स्थीनि निनायास्या गंगां सोऽपि सुतो मतः । यश्च तद्भस्यशय्यां तामाश्लिष्यासीत्तपश्चरन् ॥ ४३ ॥ For Private and Personal Use Only
SR No.020510
Book TitleNiti Kalptaru
Original Sutra AuthorN/A
AuthorV P Mahajan
PublisherBhandarkar Oriental Research Institute
Publication Year1956
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy