SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मौतिकल्पतरः। ९७ जातु श्रान्तः क्षुधार्तोऽसौ द्वारि कस्यापि ब्रह्मणः । मन्त्रिणोऽधोमुखस्तस्यौ चिन्तयन्वदि तां परम् ॥ ९॥ तथा स्थितं तमालोक्य मन्त्रिणस्तस्य गेहिनी । दर्यादचित्ताह विप्रः क्षुधातॊ मा म्रियेदसौ ॥ १० ॥ इति ध्यावा तमेतस्मै दत्वा सघृतशर्करम् । आह वापीसमीपेऽत्र गत्वा भुक्ष्व मुदेति तम् ॥ ११ ॥ गत्वात्र षटमूलेऽसौ पात्रं संस्थाप्य वापिकाम् । ययौ क्षालयितुं पाणिपादे सुस्थाशयस्तदा ॥ १२ ॥ प्रक्षाल्य पाणिपादं च वाप्यामाचम्य चाप्यसौ । यावद्भक्षयितुं तुष्टः पायसं याति तत्तदा ॥ १३ ॥ गहीत्वा पादचंच्वाभ्यां कृष्णसर्प बलाद्विलात् । श्येनः कुतश्चिदागत्य तटे तस्मिन्नुपाविशत् ॥ १४ ।। तेन तस्योह्यमानस्य सर्पस्याक्रम्य पक्षिणा । उत्क्रान्तजीवितस्यास्याद्विषलाला विनिर्ययौ ।। १५ ।। साधस्तत्र पपातानपात्रेऽस्याज्ञातमेव च । भुक्त्वा शेषं तदेवाशु ददाह हृदि[३८ अ]वाडवः ॥ १६ ॥ क्षणात्प्राणार्तिदुःखेन विलपत्सेति वाडवः । अहो विधौ विपर्यस्ते न विपर्यस्यतीह किम् ॥ १७ ।। यद्विषीभूतमन्नं मे सक्षीरघृतशर्करम् । गत्वा ता मन्त्रिणस्तस्य विप्रस्योवाच गेहिनीम् ॥ १८ ॥ स्वदत्ताद्विषमन्नान्मे जातं तद्विषमंत्रिणम् । कंचित्समानय क्षिप्रं ब्रह्महत्यान्यथास्ति ते ॥ १९ ॥ इत्युक्त्वैव स तां साध्वी किमेतदिति विह्वलाम् । हरिस्वामी परावृत्तनेत्रः प्राणैर्व्ययुज्यत ॥ २० ॥ ततः सा तेन निर्दोषाप्यातिथीय्यपि मन्त्रिणा । भार्या निष्कासिता गेहान्मिथ्यातिथिवधक्रुधा ॥ २१ ।। For Private and Personal Use Only
SR No.020510
Book TitleNiti Kalptaru
Original Sutra AuthorN/A
AuthorV P Mahajan
PublisherBhandarkar Oriental Research Institute
Publication Year1956
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy