________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरुः।
एवं स्यात्क्षेममित्युक्ता शूलिना सा वणिक्सुता । तन्माता च प्रबुध्यैते स्वप्नमन्योन्यमूचतुः ॥ ३६ ॥ नीत्वा च तं त्यजतुर्भगवत्प्रयत्याच्छिशुम् ।। राज्ञः सूर्यप्रभस्यास्य सिंहद्वारे स हेमकम् ॥ ३७ ॥ तावच्च तमपि स्वप्ने सुतचिंतातुरं सदा । [४३ अ]तत्र सूर्यप्रभं देवमादिदेश वृषध्वजः ॥ ३८ ॥ उत्तिष्ठ राजन्बालस्ते सिंहद्वारे सकाञ्चनः । केनापि स्थापितो ह्यत्र मंचकस्थं गृहाण तम् ॥३९॥ इत्युक्तः शंभुना प्रातः प्रबुद्धोऽपि तथैव सः । द्वाःस्थैः प्रविश्य विज्ञप्तो निर्ययौ नृपतिः स्वयम् ॥ ४० ॥ दृष्ट्वा च सिंहद्वारे तं बालं स कनकोत्तरम् । रेखाच्छत्रध्वजाचंकपाणिपादं शुभां कृतिम् ।। ४१ ॥ दत्तो ममोचितः पुत्रो भर्गेनायमिति ब्रुवन् । स्वयं गृहीत्वा बाहुभ्यां राजधानी विवेश सः ॥ ४२ ॥ नृत्तवाचादिभिर्नीत्वा द्वादशाहांस्ततः परम् । पुत्रं चन्द्रप्रभं नाम्ना चक्रे सूर्यप्रभो नृपः ।। ४३ ॥ क्रमाद्धं ततो दृष्ट्वा प्रकृत्युद्वाहनक्षमम् ।। राज्येऽभिषिच्य वै कृती वृद्धो वाराणसी ययौ ॥ ४४ ॥ व्रजन्नप्राप्त एवासौ काशी मार्गे मृतिं गतः । श्रुत्वापि पितृविपत्तिं तामनुशोच्य कृतक्रियः ॥ ४५ ॥ सोऽपि चन्द्रप्रभो राजा सचिवान्धार्मिकोऽब्रवीत् । तातस्य तावत्केनाहमनृणो भवितुं क्षमः ॥ ४६॥ तथा चैकस्वहस्तेन ददाम्येतस्य निष्कृतिम् । नीत्वा क्षिपामि गंगायामस्थीन्यस्य यथाविधि ॥ ४७ ॥ गत्वा सर्वपितृभ्यश्च गयापिण्डं ददाम्यहम् । द्रष्टव्याणि च तीर्थानि यावन्मोक्षमदो वयः ।। पश्चात्को वेत्ति किं भावि शरीरे क्षणनश्वरे ।। ४८ ।।
For Private and Personal Use Only