________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरः।
'४१
न जीयते नोत जिगीषतेऽन्या
न वैरकृञ्चाप्रतिघातकश्च । निन्दाप्रशंसासु समस्वभावो
न शोचते दृष्यति चैव नायम् ॥ १२७ ॥ जीवते कामादिभिः ।
भावमिच्छति सर्वस्य नाभावे कुरुते मतिम् । सत्यवादी मृदुर्दान्तः सततं यः स पूरुषः ॥ १२८ ॥ उत्तमानेव सेवेत प्राप्ते काले तु मध्यमान् । अधमान्नैव सेवेत यदीच्छेच्छेयमात्मनः ॥ १२९ ॥ प्राप्नोति वै वित्तमसद्बलेन
. नित्योत्थानास्प्रज्ञया पौरुषेण । न वेव सम्यग्लभते प्रशंसा
न वृत्तिमामोति महाकुलानाम् ॥ १३० ॥ असदलेन घुतादिबलेन, प्रज्ञयार्थमानपरया, नित्योत्थानान्नित्योद्वेगात्, तथा च महाकुलानां वृत्तिमाचरणं, आङ् साकल्येनामोति । [१६ ब ] नीचाचारोऽसावियर्थः । पण्डितप्रसङ्गेन महाकुलान्यप्याह विदुरः ।
तपो दमो ब्रह्मवित्तं वितानाः
___पुण्यो विवाहः सतां वै प्रदानम् । यैवेवैते सप्तगुणा भवन्ति
सम्यग्वृत्तास्तानि महाकुलानि ॥ १३१ ॥ सम्यग्वृत्ता पुरुषा यत्रेति ।
तेषां न वृत्तं व्यथते कदाचित्
वृत्तप्रसादेन चरन्ति धर्मम् । ये कीर्तिमिच्छन्ति कुळे विशिष्ट
त्यक्तानृतास्तानि महाकुलानि ॥ १३२ ।।
For Private and Personal Use Only