________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५.
नीतिकल्पतरः
नाक्रोशी स्यानावमानी परस्य
मित्रद्रोही नातिनीचोपसेवी । न चाभिमानी न च हीनवृत्तो
रूक्षां वाचं रुशती वर्जयेत ॥ १२० ॥ [१६ अ ] मर्माण्यस्थीनि हृदयं तथासू
घोरा वाचो निर्दहन्तीव पुंसाम् । तस्माद्वाचं रुशती तीक्ष्णरूपां
धर्मारामो नित्यशः वर्जयेत ।। १२१ ।। अरुन्तुदं परुषं तीक्ष्णवाचं
____ वाक्कण्टकैर्वितुदन्तं मनुष्यान् । विद्यादलक्ष्मीकतमं जनानां
मुखे निबद्धां निर्ऋतिं वहन्तम् ॥ १२२ ॥ अतिशयेनालक्ष्मीवानलक्ष्मीकतमः ।
वादं तु यत्र प्रवदेन वादये.
नातियोतः प्रतिहन्यान्न घातयेत् । विहन्तुकामस्य न पापमिच्छे
तस्मै देवाः स्पृहयन्त्यागताय ॥ १२३ ॥ अव्याहृतं व्याहृताच्छ्यमाहुः ____ सत्यं वदेव्याहृतं तद् द्वितीयम् । प्रियं वदेव्याहृतं तत्तृतीयं
धर्म्य वदेद व्याहृतं तच्चतुर्थम् ॥ १२४ ॥ व्याहतादविचारितसत्यासत्यभावात् ।
यादशैः सन्निविशते यादृशं चोपसेवते । यादृगिच्छेच्च भवितुं तादृग्भवति पूरुषः ॥ १२५ ॥ यतो यतो निवर्तते ततस्ततो विमुच्यते। निवर्तनाच सर्वतो न वेचि दुःखमण्वपि ॥ १२६ ॥
For Private and Personal Use Only