________________
Shri Mahavir Jain Aradhana Kendra
अथ मुखलक्षणम्
www.kobatirth.org
-थ दन्तलक्षणम्
नीतिकल्पतरुः ।
महामुखेन दौर्भाग्यं माण्डल्याच्छाट्य संरतिः । स्त्रीमुखेनासुतो ज्ञेयो दैर्ध्य दारिद्र्यकारकम् ॥ ७२ ॥ भीरुणा पापकृत्त्वं च चतुरश्रेण धूर्तता । निम्नं च वक्त्रं विज्ञेयं तनयक्लेशकारकम् ॥ ७३ ॥ स्वेनानेन कार्पण्यं संपूर्णेन च भोगिता
अभागी मूषकमुखो हयवक्त्रश्च दुर्धियः ॥ ७४ ॥
तनुता पतिता वापि यस्येक्षेत विनामयम् ।
लक्षणं दुष्टशङ्कायाः वक्रायाः प्रकृतेश्च तत् ॥ ७५ ॥ इति
अथ स्वरलक्षणम् -
स्निग्धता यापि नैविद्यं तैक्ष्ण्यं साम्यं चतुर्थकम् ।
लक्षणं दशनानां च शुभं तैः शुभभागिनः ॥ ७६ ॥
वक्रदन्तश्च पुरुषो हेतुव्याजप्रदूषकः । स्थूलर्जदीर्घदन्तो यः स भवेन्न्यायकोविदः ॥ ७७ ॥ द्वात्रिंशदशनो राजा भोगी स्यादेकहानितः ।
Acharya Shri Kailassagarsuri Gyanmandir
त्रिंशद्दन्ता नरा ये ते सुखदुःखप्रभागिणः ॥ ७८ ॥
एकोनत्रिंशदशनाः पुरुषा दुःखजीविनः ।
अष्टाविंशतिदन्ता ये ते दुःखस्यातिभाजनम् ॥ ७९ ॥ इति
उच्चत्राणिर्महासत्त्वस्तनुवाग्दुष्टचिन्तकः ।
समवाक् कुशली तीक्ष्णवागहंकारभाजनम् ॥ ८० ॥ वाचश्च गौरवं चिह्नमुपकारमते खलु ।
तत्काले हस्तसंज्ञापि तैक्ष्ण्यगाम्भीर्यसूचिका ॥ ८१ ॥ इति
(९२ अ ) अथ स्कन्धलक्षणम्
वृषस्कन्धो गजस्कन्धः कदलीस्कन्ध एव च ।
२२३
महाभोगा महाधन्याः सर्वे ते पार्थिवोपमाः ।। ८२ ॥ तन्वंसो विजयी राजा स्वधर्मनियतस्थितिः । शुभाशयश्च सुश्लिष्टस्कन्धो वीर्यबलोद्धतः ॥ ८३ ॥ इति
For Private and Personal Use Only