SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra २२४ अथ तालुलक्षणम् - www.kobatirth.org अथ कपोललक्षणम् - यस्य गल्ली हि सम्पूर्णौ पद्मपत्रसमप्रभौ । भोगवान्स्त्रीप्रियश्चैव सर्वविद्याधरः स्मृतः ।। ८४ ॥ सिंहव्याघ्रगजेन्द्राणां कपोलसदृशौ यदि । कृषिभागी भवेन्नित्यं बहुपुत्रश्च जायते ॥ ८५ ॥ इति अथ जिह्वालक्षणम् -- नीतिकल्पतरुः । कृष्णजिह्वा भवेद्यस्य स नरो दुःखभाजनम् । समलायां च जिह्वायाम् पुमान्स्यात्पापकारकः ।। ८६ ।। स्थूलजिह्वास्तथा क्रूरा नरा अनृतभाषिणः । सितजिह्वा नरा ये च शौचाचारविवर्जिताः ॥ ८७ ॥ पद्मपत्रसमा जिह्वा यस्यासौ मिष्टभोगभुक् । रक्तजिह्वो भवेद्यसौ विद्यां लक्ष्मीं च प्राप्नुयात् ॥ ८८ ॥ इति अथ स्तनललक्षणम् - Acharya Shri Kailassagarsuri Gyanmandir कृष्णं तालु नृणां येषां भवन्ति कुलनाशकाः । पद्मपत्रसमं यस्य स नरो भूपतिर्भवेत् ।। ८९ ॥ श्वेतं तालु नृणां येषां धनवन्तो भवन्ति ते । रक्तं तालु नृणां येषां धनभोक्तार एव ते ।। ९० ॥ पीतं तालु नृणां येषां ते स्युर्नूनं नराधिपाः । भोगिन श्चैव ते ज्ञेयाः समुद्रवचनं यथा ॥ ९१ ॥ इति अथ वक्षोलक्षणम् उन्नतोपचितौ येषां घनस्निग्धौ पयोधरौ । ते नरा मैथुने शूरा भोगवन्तश्च कर्मभिः ॥ ९२ ॥ नोन्नती च न वा स्निग्धौ शिथिलौ च पयोधरौ । निर्मासौ च कुरूपौ च ते नरा दुःखभागिनः ॥ ९३ ॥ इति विस्तीर्ण मासलं वक्षो भूपतेर्जायते ध्रुवम् । समेन वक्षसा साधुक्रियानिष्ठश्च सन्मतिः ॥ ९४ ॥ For Private and Personal Use Only
SR No.020510
Book TitleNiti Kalptaru
Original Sutra AuthorN/A
AuthorV P Mahajan
PublisherBhandarkar Oriental Research Institute
Publication Year1956
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy