________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरः। अवेपनं चोलतं च हृदयं धनिनां मतम् ।
सिरालं रोमशं चैव दुर्विधानां प्रकीर्तितम् ॥९५ ।। इति अथ कुक्षिलक्षणम्
स्थूलकुक्षिम्रही भीतिविकलश्चापि जायते । कुक्षौ गभीरी नृपतिरुत्ताने स्त्रीमुखेक्षकः ॥ ९६ ॥ समे च कुक्षौ[९२ ब]भोगी स्यानिःस्वो घटगलोदरः । सिंहोदरो नरश्चापि धनधान्यसमृद्धिमान् ॥ ९७ ॥
समुद्रः
मृगोदरो नरो धन्यश्चमूरूदरसन्निभः । मण्डूकसदृशो यस्य स नरः पार्थिवो भवेत् ।
व्याघ्रोदरो गजपतिः श्वशृगालोदरोऽधमः ॥ ९८ ॥ इति अथ पृष्ठलक्षणम्
सिंहपृष्ठो नरो यस्तु धनं तस्य विनिर्दिशेत् ।
कूर्मपृष्ठो भवेद्राजा धनसौभाग्यवान् भवेत् ॥ ९९ ॥ इति अथांसलक्षणम्----
अंसौ पृष्ठं द्वयमिदं दीर्घ धीधैर्यकारकम् ।
मालिन्यायतनं येन जायतेऽस्य न संशयः ॥ १०॥ तादृशं धीधैर्यकौशलमस्य भवेद्येन मालिन्यमेवास्य जायते ।
अरोमशमभग्नं च द्वयमेतत्प्रशस्यते ।
भग्नं सरोमनिर्मासं दारिद्रयाय भवेन्नृणाम् ॥ १०१॥ इति अथ नाभिलक्षणम्
वर्तुला च गभीरा च नाभिः पुंसां प्रशस्यते ।
उन्नता विरला नाभिः पुंसां दुःखप्रदायिनी ॥ १०२॥ इति अथ कटिलक्षणम्
विस्तीर्णा कनकस्निग्धा शुभा पुंसां कटिर्मता । निर्मासा तु कटिर्येषां ते नरा दुःखभागिनः॥ १०३ ॥ सिंहव्याघ्रसमा येषां कटिस्ते दण्डनायकाः । ऋक्षवानरतुल्या च कटिपेषां न ते शुभाः ॥ १०४ ॥ इति
For Private and Personal Use Only