SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नीतिकल्पतरुः । ग्राम्योऽहमेषा भार्या मे यामीतः श्वशुरगृहम् । भक्ष्यकोशलिका चेयमानीता तत्कृते मया ॥ ३४ ॥ संभाषणाच्च यूयं मे संजाता सुहृदोऽधुना । तदर्थं तत्र नैयामि भक्ष्याणामर्धमस्तु वः ॥ ३५ ॥ इत्युक्त्वा भक्ष्यमेकैकं स ददौ तेषु रक्षिषु । सन्तो गृहीत्वैव भुञ्जते स्माखिला अपि ॥ ३६॥ तेन रक्षिषु धत्तूर मोहितेत्रेषु सोऽग्निसात् । निशि चक्रे घटो देहं कर्परस्याद्भुतेन्धनः ॥ ३७ ॥ गते तस्मिंश्च तत्प्रातर्बुद्ध्वा राजा निर्वाय तान् । विमूढान्स्थापयामास रक्षिणोऽन्यानुवाच च ॥ ३८ ॥ रक्षाण्यस्थीन्यपीदानीं यस्तान्यादातुमेष्यति । स युष्माभिर्ग्रहीतव्यो भक्ष्यं किंचिच्च नान्यतः || ३९ ॥ इति राज्ञोदितास्ते च [ २९ अ ] सावधाना दिवानिशं । सत्रासन्रक्षिणस्तं च वृत्तान्तं बुबुधे घटः ॥ ४० ॥ ततः स चण्डिकादत्तमहामंत्र प्रभाववित् । तेन गत्वा समं तत्र प्रभ्राजा मंत्रजापिना ॥ ४१ ॥ रक्षिणी मोहयित्वा तान्कर्परास्थीनि सोऽग्रहीत् । क्षिष्ट्वा तानि च गंगायामेत्याख्याय यथाकृतम् ॥ ४२ ॥ राजपुत्र्या सुखं तस्थौ घटः प्रव्राजकाम्वितः । राजापि सोऽस्थिहरणं बुद्ध्वा तद्रक्षिमोहनम् ॥ ४३ ॥ आसुताहरणात्सव मेने तद्योगचोष्टितम् । येनेदं योगिना कारि तनया हरणादि मे ॥ ४४ ॥ ददामि तस्मै राज्यार्धमभिव्यक्ति स याति चेत् । इति राजा स नगरे दापयामास घोषणाम् ॥ ४५ ॥ af श्रुत्वा चैच्छदात्मानं घटो दर्शयितुं तदा । hi कृथाऽय सातेऽस्मिन् विश्वास छद्मधातिनि ॥ ४६ ॥ For Private and Personal Use Only
SR No.020510
Book TitleNiti Kalptaru
Original Sutra AuthorN/A
AuthorV P Mahajan
PublisherBhandarkar Oriental Research Institute
Publication Year1956
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy