________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नौतिकल्पत
राज्ञीयवार्यत तया राजपुत्र्या ततश्च सः। अथोद्भेदनयातेन साकं प्रव्राजकेन सः ॥ १७ ॥ घटो देशान्तरं यायाद्राजपुत्र्यायुतश्च सः । माग्रंण राजपुत्री सा प्रवाजन्तं ततोऽब्रवीत् ॥ ४८॥ एकेन ध्वंसितान्येन भ्रंशितास्म्यमुना पदात् । तिचौरः स मृतो नभयं घटो मे स्वं बहुप्रियः ॥ ४९ ॥ इत्युक्त्वा तेन संगम्य सा विषेणावधीद्धटम् । संतस्तेन समं यान्ती पापा प्रव्राजकेन सा ॥ ५० ॥ धनदेवाभिधानेन संजग्मे वणिजा पथि ।' कोऽयं कपाली त्वं प्रेयान्ममेत्युक्त्वा ययौ समम् ॥ ५१ ॥ वणिजा तेन संसुप्तं सा प्रवाजं विहाय तम् । प्रव्राजकश्च संप्राप्तः प्रबुद्धश्च व्यचिन्तयत् ॥ ५२ ॥ न स्नेहोऽस्ति न दाक्षिण्यं स्त्रीष्वहो चापलादते । यद्विश्वास्येति मां पापा हृतार्था च पलायिता ॥ ५३ ॥ सैष लाभोऽथवा यन्न हतोऽस्मि घटवसथा । इत्यालोच्य ययौ देशं निजं प्रव्राजकश्च सः ॥ ५४ ॥
... इति धूर्तचरित्रं नाम कुसुमम् । [२९ ब] इति नीतिकल्पे द्वितीयमजया स्त्रीचरित्रवर्णनामिधो गुच्छका ।
[२९] अन्तरज्ञेन भाव्यं च सदैव मतिचक्षुषा । हिताय स्वपरेषां यत्सदैवांतरवेदनम् ॥ १॥ सत्येनैको भवेन्मित्रमपरं तूपचारतः । तुल्येऽपि स्निग्धता योगे तैलं तैलं घृतं घृतम् ॥२॥
For Private and Personal Use Only