________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीनिकरुपत। तस्मै तथैव साशंसद्वैरिको[ ३० अपं स भर्तरि । • स श्रुत्वैव ययौ धावन्गृहीत्वा खड्गचर्माण ॥ १६ ॥ वारितोऽसौ राजभटैरागत्येति बजेति तम् । वीरबाहुं धवलमुखोऽथ प्राहिणोद्गृहम् ॥ १७ ॥ इदं तदन्तरं तन्वि मित्रयोरेतयोर्मम । इति भार्या च धवलमुखेनोक्ता तुतोष सा ॥ १८ ॥
इति मित्रविशेष नाम कुसुमम् ।
[३०] संचरित्रैविशेषज्ञैः प्रज्ञापार समागतैः। . संगो विशेषमादाय सत्फलं जनयिष्यति ॥ १ ॥ कृतप्रज्ञस्य सुमतेः संगच्छन्ते दिवौकसः । यदा कैव मनुष्याणां तत्र वार्तास्ति संगतौ ॥ २ ॥ तथा च श्रूयतां सम्यकथा विस्मयकारिणी। राजा विक्रमसेनाख्यो वेतालक्लेशितः पुरा ॥ ३ ॥ प्रज्ञया स्वं विमोच्यास्माद्वरमाप महीपतिः । रत्नोपहारमानीय विप्रेणासौ च केनचित् ॥ ४ ॥ वशतः स्वर्गराज्येहारब्धदुष्कर्मणा किल । साधयामि च ते कार्यमित्युक्त्वान्त्यदिने स तम् ॥ ५ ॥ निशीथेऽरण्यसंप्राप्त्यैपेणेसौ' सोऽपि तत्तथा । सत्वागत्य च विस्रस्तं पश्यामु शिंशपास्थितम् ॥ ६ ॥ शवमिहानयेत्युक्त्वा सुकर्मनिरतो भवेत् । स च धैर्य समाश्रित्य यावत्तं स्कन्धसंश्रितः ॥ ७ ॥
1
Corrupt .
For Private and Personal Use Only