SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २३४ नीतिकल्पतरुः । चिपिटाभिर्भवेहासी विरलाभिर्दरिद्रिणी ॥ १५॥ परस्परं समारूढा यदाङग्ल्यो भवन्ति हि। हवा बहूनपि पतीन्परप्रेण्या तदा भवेत् ॥ १६ ॥ यस्याः पथि समायान्त्या रजो भूमेः समुच्छलेत् । सा पास्वला प्रजायेत कुलत्रयविनाशिनी ॥ १७ ॥ राज्ञीत्वसूचकं स्त्रीणां पादपृष्ठं समुन्नतम् ॥ १८ ॥ दरिद्रा मध्यनस्रेण सिरालेन सदाश्वगा । रोमानेन भवेदासी निर्मासेन च दुर्भगा ॥ १९ ॥ इति अथ जङ्घालक्षणम् समपाणिः शुभा नारी पृथुपणिश्च दुर्भगा । कुटिलोन्नतपाणिः स्याद्दर्घिपार्णिश्च दुःखमाग् ॥ २० ॥ विषमैरुन्नतैर्गुल्फैर्नार्यस्तु कलहप्रियाः । निगूढगुल्फा या नारी सा नित्यं सुखमेधते ॥ २१ ॥ रोमहीने समे जधे सुस्निग्धे क्रमवर्तुले । यस्याः सा राजपत्नी स्याद्विसिरे सुमनोहरे ॥ २२ ॥ एकरोमा राजपत्नी द्विरोमापि सुखास्पदम् । त्रिरोमा यापि कूपेषु भवेद्वैधव्यदुःखभाग् ॥ २३ ।। इति अष जानुलक्षणम् वृत्तं पिशितसमग्र जानुयुग्मं प्रशस्यते । निर्मासं स्वैरचारिण्या दरिद्रायाश्च विश्लयम् ॥२४ ॥ इति अथोरुलक्षणम्-- विश्लथैः करभाकारैर्गुरुभिर्मसृणैर्धनैः । सुवृत्तै रोमरहितैर्भवेयुभूपवल्लभाः ॥ २५ ॥ इति अथ कटिलक्षणम् चतुर्भिरगुलैः शस्ता कटिविंशतिसंयुतैः ।। समुन्नतनितम्बाढ्या चतुरश्रा मृगीदृशाम् ॥ २६ ॥ विनता चिपिटा दीर्घा निर्मासा संकटा[९७]कटिः । ह्रस्वा रोमयुता नार्या दुःखवैधव्यसूचका ॥ २७ ॥ इति For Private and Personal Use Only
SR No.020510
Book TitleNiti Kalptaru
Original Sutra AuthorN/A
AuthorV P Mahajan
PublisherBhandarkar Oriental Research Institute
Publication Year1956
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy