________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरुः। शौचितं शोधयेदेष विरेकः परिकीर्तितः ॥ ७ ॥ ततस्तु गन्धद्रव्येण यथेष्टं कुङ्कुमादिना । भावयेधेन तद्व्यं भावना सा प्रकीर्तिता ।। ८॥ तेनैव भावितं द्रव्यं पञ्चपल्लववारिणा । मृदाच्छन्नमुखे पात्रे भये 'तत्स्याद्विधाधितम्' ।। ९॥ अधूमाग्नौ शनैर्मध्यरुद्धबाष्पं यथा भवेत् । तथा पाकोऽयमुद्दिष्टः पञ्चमः पाककोविदः ॥ १० ॥ ततस्तु भावनाद्रव्यं कल्कपिष्टे मियोजयेत् । तथाकृते च ततद्बोधनं परिकीर्तितम् ।। ११ ॥ ततस्तु योजयेद्दव्यं प्राग्वदेव तु पथ्यया । ततश्च गुडशक्तिभ्यां चन्दनागुरुभिस्ततः ॥ १२ ॥ करमृगदपाभ्यां ततश्चैनं प्रधूमयेत् ।। इत्येतद्भूपनं नाम कर्म प्रोक्तं मनीषिभिः ॥ १३ ॥ ततस्तु गुलिकां कृत्वा यथाकाममतन्द्रितः । पुष्पैर्बकुलजातीनां तथान्येषां सुगन्धिभिः ॥ १४ ॥ छायासु शोष्यमाणस्य वासना क्रियते तु या। वासना सा विनिर्दिष्टा कमैतच्चाष्टमं शुभम् ॥ १५ ॥ शोधयेद्गान्धिको विद्वान् यथान्यन्मनसेच्छति ।
निर्यासानां च पुष्पाणां कर्माष्टकमिदं स्मृतम् ॥ १६ ॥ केशा[१०७]दिनिर्मलीकरणे वराहाचार्यः । तत्रादौ तत्प्रयोजनमाह ।
‘सग्गन्धधूपाम्बरभूषणाचं न शोभते शुक्लशिरोरुहस्य । यस्मादतो मूर्धजरागसेवां कुर्याद्यथैवाखनभूषणानाम् ॥ १७॥ लोहे पात्रे तण्डुलान् कोदवाणां शुक्के पक्काल्लोहचूर्णेन साकम् ।
पिष्टान्सूक्ष्मं मूर्ध्नि शुक्लाम्लकेशे दत्त्वा तिष्ठेद्वेष्टयित्वाईपत्रैः ॥१८॥ शुक्के काश्चिकादावस्वद्रव्ये पक्कान्स्वेदितान् शुक्केनाम्लेन काश्चिकादिनाम्लीकृताः केशा यत्र तादृशि शिरसि दत्वाद्रपत्रैर्वेष्टयित्वासीतेति ।
1 Corrupt.
For Private and Personal Use Only